SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 77 OPENING: (on f.2) CLOSING : COLOPHON: Post-Colophonic 3701. त्रिफ्टारहस्यम् ..............'मणिकां पराम् । तंत्रेस्मिन् ते समासेन वक्ष्यामि शृणु सादरम् ।। श्रीमन्त्रोद्धारपटलः त्रिकूटानिर्णयोऽपरः । पुरश्चर्याविधिश्चव कुलाचारविधिस्ततः ।। सूर्यस्यैव च चन्द्रस्य भूकम्पस्य महेश्वरि । चैत्रे मासि नवाह नार्चा तथा चाश्विनमासिकी ।। भैरव उवाचश्रीत्रिकूटारहस्याख्यं तन्त्रं मन्त्रकसागरम् । अदातव्यमभक्ताय कुचेलाय दुरात्मने । धूर्ताय बुद्धिहीनाय दीक्षाहीनाय पार्वति ! अकुलाय निन्दकाय होनाय गुरुश्रद्धया । स्वपुत्रायापि तंत्र सं(शं) दत्त्वा कोष्ठी भवेत् कली। सर्वस्वं मे शिवे तंत्र गोपनीयं स्वयोनिवत् ।। इति श्रीरुद्रयामलतन्त्रे त्रिकूटारहस्ये मुक्तिसाधनकवचाख्यानं नाम द्वात्रिंशः पटलः ॥३२॥ इति समाप्तोऽयं । शुभमस्तु । संवत् १७५० वर्षे वैशाष वदि १ लिखतं लेखक सुखराम मुकाम गढी पीथोर । श्री। श्री। श्री। 3703. देवीसूक्तवर्णनम् श्रीगणेशाय नमः। राजोवाच- मुने कथय सर्वज्ञ भूयः किञ्चिदनुत्तमम् । त्वमेव तस्य सर्वस्य येन सिद्धिरवाप्यते ।। ऋषिरुवाच- भूयः शृणु महाभाग देवीमाहात्म्यमुत्तमम् । विना येन स्तवश्चायं निर्जवो नृपनन्दन । देव्युवाच- मातः सप्तशतीस्तोत्रं फलस्तुतिरिहोच्यते । यां समाकर्ण्य जीवानां विश्वासो जायते भृशम् ।।७७॥ ऋषिरुवाच- इति वाक्यं समाकर्ण्य ब्रह्मविष्णुशिवोदितम् । फलस्तुतिमथोवाच स्तोत्रस्यास्य महामते ॥७८।। ___इति श्रीघटतन्त्र रुद्रयामले श्रीदेवीमाहात्म्ये सप्तशतीकायां देवीसूक्त वर्णन नाम त्रयोदशयामलं संपूर्णः ॥ शुभं भवतु कल्याणमस्तु । लीखीतं भट सोभाराम मिदं पुस्तकं । सम १८४८ मास भाद्रवा सूदि ७ लीखीत ॥ श्री श्री OPENING: CLOSING: COLOPHON: Post-Colophonic: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy