SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ 76 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) CLOSING : षटतन्त्रीहृदयारविन्दरविणा दिव्यार्थरत्नाकर __ अप्यम्भोनिधिमन्दरेण विहिता श्रीनीलकण्ठेन या ॥२॥ COLOPHON (w.) इति श्रीदक्षिणामूर्तिपार्वतीसंवादे सर्वतन्त्रोत्तमे नगेन्द्रप्रयाणे श्रीशिवताण्डवे षोडशकोष्ठेन [ले] खनप्रकारकथनं चतुर्दशः पटलः समाप्तः । , Ct. इति श्रीमत्समस्तसामंतचूडामणिमरीचिमञ्जरीसमचितपीठोपात्तभूमिना श्रीमहाराजाकर्णम हाशय(?)स(सू)नुना श्रीमदनूपसिंहेन प्रेरित[स्यपदवाक्यप्रमाणमर्यादाधुरन्धरवंशावतंसगोविन्दसूरिसूनोः नीलकण्ठस्य कृती श्रीशिवताण्डवीयांकयन्त्र व्याख्यानेऽनूपारामसंज्ञे षोडशकोष्ठलेखनप्रकारकथनं नाम चतुर्दशः पटलः समाप्तः । Post-Colophonic संवत् १८४० आश्विनशुक्ल १ शनो लिखितं गंगाधर लिखायतं सदानन्दजी। 3685. अमरनाथमाहात्म्यम् OPENING ओं नमः शिवाय । ओं नमः शिवाय निःशेषक्लेशप्रशमशालिने । त्रिगुणग्रंथिदुर्भेदभवबन्धविभेदिने ॥१॥ श्री भैरवी उ०- श्रावं श्रावं महादेव महिमानमनुत्तमम् । पुण्यं ह्यनन्तनागस्य सूर्यक्षेत्रस्य वै तथा ।। इत्येष पटलो गुह्यो महापातकनाशनः । श्रुतञ्च पठतिञ्चापि हयमेधादियागदः ।। COLOPHON : इति श्रीभृङ्गेशसंहितायां भैरवभैरवीसंवादे दक्षिणापाश्वोपजाततीर्थसंग्रहे अमर इति श्रीभृङ्गशसहिताया भरव नाथफलवर्णनं नामैकादशः पटलः । समाप्ता चेयममरकथा। शुभमस्तु सर्वजगताम् । 3689. कार्तवीर्यार्जुनविद्यादोपकर्मरहस्यम् OPENING : ........... कारयेत् । तृतीया तूत्तराग्रातु प्रतीच्यग्रे तु मेलयेत् ।। रेखात्रयं समं कार्य द्वात्रिंशांगुलसम्मितम् । तत्रिकोणं गोमयेन समूत्रेणोपलिपेत् ।। तन्मध्ये देवि षट्कोण..............'यं विधिः । यन्त्रेषु तत्त्रिकोणान्तस्ततः षट्कोणकं लिखेत् ॥ ओं क्रां कार्तवीर्यार्जुनाय नमः १०१ जपेत् संयोगतः १००८ शान्तिकर्मणि तथा च सकलार्थे दशांशेन सर्व । अथार्जुनप्रयोगे वशीकरणमाह । सर्वार्थसिद्धय लक्ष्म्यै च रक्षायै च विशेषतः । CLOSING : सर्वत्र शस्यते ध्योनं विना ध्यान न सिद्धयति ।। COLOPHON: इति उड्डामरतन्त्र कार्तवीर्यार्जुनविद्यायां दीपकर्मणि रहस्यं संक्षेपत: सपाप्तम् । Post Colophonic गदाधरदैवज्ञेन लिखितं वाराणस्यां संवत् १६६१ फाल्गुन शु ११ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy