________________
Rajasthan Oriental Research Institute (Jodhpur Collection)
75
OPENING :
3683. शिवताण्डवतन्त्रम् 'अनूपाराम' टोकासहितम्
श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीदक्षिणामूत्तिगुरु प्रणम्य नदी(तदी)रितश्रीशिवताण्डवस्थाम् । यन्त्रावलीमङ्कमयीं पुनस्तां व्याकुर्महे सज्जनरञ्जनाय ।।१।। पूर्व मया या विहितांकयंत्रव्याख्या खलैः सा पिहितातिमौात् । अतः पुनः श्रीमदनूपभूपनियोगतस्तामपरां करोमि ।।२।।
क: पुनरनूपभूप इत्याकांक्षायां तवंशावलोमाहयं नाथं प्राप्य नाकं हसति मरुमही जंगलं नन्दनत्वं,
प्राप स्वःसप्तकश्रीपदमचलमभूत् पूविकानेरनाम्नी । शुरः श्रीमद्वदान्यः शमदमसहितो नीतिशिक्षागुरूणा.
माद्यः सोऽद्यापि कीा जगति विजयते रायकल्याणमल्लः ॥३॥ समजनि विक्रमनगरे राजा श्रीरासिंघाख्यः । यस्मिन् ददति गजौघानाजपतिभावं गतोऽविषालोऽपि ॥४॥ दीपादिव प्रदीपस्तस्मात् श्रीसूरसिंहोऽभूत् ।
मारवधूर्वोढारं यं लब्ध्वात्मानमुद्भर्ट मेने ॥५॥ वदान्यानां मूनि स्फुरतु लभतां सूरसुति]तां,
कुरूणामीशानानवतु ककुभो वा विजयताम् । परप्रत्तश्रीको विजयविजितो भूविधुरितः,
कथं वा राधेयः कलयतु महाकर्णसमताम् ॥६॥
श्रीमाननूपपूर्णेन्दुः कणंक्षीरार्णवोद्भवः ।
यत्कीतिकौमुदी भाति विश्वसन्तापनुत्तये ॥७॥ लोहदारुदृषदामिवोदराद् वज्रसारशिवताण्डवादिह । कि नवोपकरणेन कः पुमान् यन्त्रसारमुपनीय दर्शयेत् ।।८।।
जयत्यनूपभूपोऽसौ यदाज्ञाबलयोगतः ।
भिन्दन्त्यभेद्यमप्यर्थ शौर्यपाण्डित्यशालिनः ॥६॥ श्रीमत्स्फूर्जदनूपभूपतिमहाक्षेत्र निसर्गोज्ज्वले,
श्रीमत्सद्गुरुवाक्यबीजनिचयानुश्वासमुत्पादितः । श्रीमच्चौधरिनीलकण्ठशिवना वर्ष विना भूयसे, भूयाद् दिव्यफलाय यन्त्रलतिकारामोऽयमत्यद्भुतः ।।१०।।
शिवताण्डवटीकेयमनूपारामसंज्ञिता ।
यन्त्रकल्पद्रुममयी दद्याद् वोऽभीष्टसन्ततिम् ।।११।। दृक्पूर्णाष्टिसमे शकेन्द्रसमये मास्याश्विने विष्णुभे (?)
टीकैषा परिपूर्णतामुपगता कर्णास्मजप्रीतये ।
CLOSING (Ct.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org