SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute (Jodhpur Collection) 75 OPENING : 3683. शिवताण्डवतन्त्रम् 'अनूपाराम' टोकासहितम् श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीदक्षिणामूत्तिगुरु प्रणम्य नदी(तदी)रितश्रीशिवताण्डवस्थाम् । यन्त्रावलीमङ्कमयीं पुनस्तां व्याकुर्महे सज्जनरञ्जनाय ।।१।। पूर्व मया या विहितांकयंत्रव्याख्या खलैः सा पिहितातिमौात् । अतः पुनः श्रीमदनूपभूपनियोगतस्तामपरां करोमि ।।२।। क: पुनरनूपभूप इत्याकांक्षायां तवंशावलोमाहयं नाथं प्राप्य नाकं हसति मरुमही जंगलं नन्दनत्वं, प्राप स्वःसप्तकश्रीपदमचलमभूत् पूविकानेरनाम्नी । शुरः श्रीमद्वदान्यः शमदमसहितो नीतिशिक्षागुरूणा. माद्यः सोऽद्यापि कीा जगति विजयते रायकल्याणमल्लः ॥३॥ समजनि विक्रमनगरे राजा श्रीरासिंघाख्यः । यस्मिन् ददति गजौघानाजपतिभावं गतोऽविषालोऽपि ॥४॥ दीपादिव प्रदीपस्तस्मात् श्रीसूरसिंहोऽभूत् । मारवधूर्वोढारं यं लब्ध्वात्मानमुद्भर्ट मेने ॥५॥ वदान्यानां मूनि स्फुरतु लभतां सूरसुति]तां, कुरूणामीशानानवतु ककुभो वा विजयताम् । परप्रत्तश्रीको विजयविजितो भूविधुरितः, कथं वा राधेयः कलयतु महाकर्णसमताम् ॥६॥ श्रीमाननूपपूर्णेन्दुः कणंक्षीरार्णवोद्भवः । यत्कीतिकौमुदी भाति विश्वसन्तापनुत्तये ॥७॥ लोहदारुदृषदामिवोदराद् वज्रसारशिवताण्डवादिह । कि नवोपकरणेन कः पुमान् यन्त्रसारमुपनीय दर्शयेत् ।।८।। जयत्यनूपभूपोऽसौ यदाज्ञाबलयोगतः । भिन्दन्त्यभेद्यमप्यर्थ शौर्यपाण्डित्यशालिनः ॥६॥ श्रीमत्स्फूर्जदनूपभूपतिमहाक्षेत्र निसर्गोज्ज्वले, श्रीमत्सद्गुरुवाक्यबीजनिचयानुश्वासमुत्पादितः । श्रीमच्चौधरिनीलकण्ठशिवना वर्ष विना भूयसे, भूयाद् दिव्यफलाय यन्त्रलतिकारामोऽयमत्यद्भुतः ।।१०।। शिवताण्डवटीकेयमनूपारामसंज्ञिता । यन्त्रकल्पद्रुममयी दद्याद् वोऽभीष्टसन्ततिम् ।।११।। दृक्पूर्णाष्टिसमे शकेन्द्रसमये मास्याश्विने विष्णुभे (?) टीकैषा परिपूर्णतामुपगता कर्णास्मजप्रीतये । CLOSING (Ct.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy