SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ____74 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendia, OPENING: CLOSING: 3677. हरेकृष्णमहामन्त्रकवचम् श्रीकृष्णचैतन्यचन्द्राय नमः । श्रीनित्यानन्द उवाच कथय त्वं महाबाहो नाथनाथ जगद्गुरुः(रो) राधाकृष्णस्वरूपं च महामन्त्र प्रकाशय हरेकृष्णादिकवचं मन्त्रधीजफलप्रदम् । सर्वेषां वाञ्छितं श्रीमन् यदि योग्योस्मि मे वद ।।२।। श्रीकृष्णचैतन्यदेव उवाच अद्वतं नाथनाथं च सर्वदेवतया स्थितिम् । यन्नामस्मरणाज्जन्म मृत्युश्चैव न जायते ।।३।। तन्नामकवचं वक्ष्ये सावधानमनाः शृणु । राधिकाकृष्णयोर्नामकवचं परमाद्भुतम् ।।४।। स प्राप्य[स] हजप्रेम गोलोके वसते ध्रुवम् । इदं रहस्यं परमं मया ते परिकीर्तितम् । अभक्ताय दांभिकाय न प्रकाश्यं कदाचन । शिष्याय भक्तियुक्ताय सा[ध]काय प्रकाशयेत् ।। इति श्रीकृष्णचैतन्यनित्यानन्दसंवादे हरेकृष्णमहामन्त्रकवचं संपूर्णम् । 3680. परमानन्दतन्त्रं 'टिप्पणी' टोकासहितम् ॐ अनाद्यनन्तमानन्दप्रतिष्ठं परं शिवम् । यदन्त ति तत्त्वानां चक्रं तं प्रणमाम्यहम् ॥१॥ ............नद्वारा ग्रन्थसमाप्त्यर्थ शिवप्रणत्यात्मक मंगलमाचरति-अना दीति । तं अनादीत्यादिना वर्णनीयं शिवं मंगलात्मकं अहं ग्रन्थचिकीर्षुः प्रणमामि प्रवणकायवाङ्मनसां तदेकप्रवणतां करोमि। कं तम् ? यदन्त ति तत्त्वानां चक्र यस्यान्तःशरीरे तत्त्वानां शिवादिक्षित्यन्तानां चक्रं समुदाय: भाति प्रकाशते । जगद्विज्ञान। त्मनि शिवे एव भासते । अत एव 'न हि ज्ञानाद(दृ)ते भावाः केनचिद् विषयीकृत इत्युक्तम् । वर्षमासौ दिनं नित्यां वारं च घटिकां तथा। तत्तदिनात्समारभ्य तत्पूर्व तं समापयेत् ॥२७।। एवं च प्रकृतसप्तम्यां नवमो नाथ : तद्दिननाथं नवममारभ्य तत्पूर्वदिने अष्टः नाथान्तं नाथपारायण कुर्यादित्याह-तत्तद्दिनेति । यया मूक प्रा० क्षं त्रैलोक्यमोहन सुभगात्मकप्रकटयोगिन्यानन्दनाथपराशक्तिश्रीत्र पुरांबीयाकलादेवी ई हंसः इत्यार ४ मू ८ पापं शं इत्यादिविद्यान्तं समापयेत् । इति २७ COLOPHON : OPENING (w.) (f.2) Ct. CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy