SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) CLOSING : COLOPHON : OPENING: अतिसुभगकिंचिदुच्चचिबुकं अधरं बिम्बविजितबिम्बम् । निजवाक्पीयूषसरित्सतीभिरिवाने करेखाभी रंजिताधरम् ॥ गतासमद्याहमये कलिन्दकन्या तत्र तमालनीलम् । त्रिभंगमस्मत्कुलधर्मधैर्य भंगवपुषा दधतं व्यपश्यम् ॥१८॥ इति श्रीस्वप्नदर्शननिरूपणम् । 3673. स्वस्वामिनीस्तोत्रम् श्रीकृष्णाय नमः । यदेव श्रीराधे रहसि मिलति त्वां मधुपति स्तदेवाकार्याहं निजचरणदास्ये निगदिता। मुदा चन्द्रावल्या शशिमुखि कृतार्थास्मि भवती, तथा संपन्ने मां स्मरति यदि संप्रेषणविधौ ॥१॥ गेहाग्निकुञ्ज निशि संगतायां, प्रियेण तल्पेधिनिवेशितायाम् । स्वकेशवृन्दैस्तव पादपंकजे, संमार्जयिष्यामि मुदा कदा नु ॥१२॥ इति श्रीविट्टलेश्वरविरचितं स्वस्वामिनीस्तोत्रं संपूर्णम् । 3674. स्वामिनीस्तोत्रम् CLOSING : COLOPHON: Same as no. 3673 OPENING: 3676. हरिकुसुमस्तवकम् नमः श्रीकृष्णाय गतिगंजितमत्ततरद्विरदं रदनिन्दितसुन्दरकुन्दमदम् । मदनार्बुदरूपमदघ्नचि रुचिरस्मितमञ्जरीमङ्घमुखम् ।। मुखरीकृतवेणुहृतप्रमदं मदवल्गितलोचनतामरसम् । रसपूरविकासककेलिपरं परमार्थपरायणलोकगतिम् ।। धनविभ्रमवेषविहारमयं मयपुत्रतमःक्षयपूर्णविधुम् । विधुरीकृतदानवराजकुलं, कुलनन्दनमत्र नमामि हरिम् ।। उरसि परिस्फुरदिन्दिरमिन्दिरमन्दिरस्रजोल्लसितम् । हरिमङ्गनातिमङ्गलं सच्चन्दनं वन्दे ।। इति हरिकुसुमस्तबकम्। CLOSING: COLOPHON: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy