________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
CLOSING :
COLOPHON :
OPENING:
अतिसुभगकिंचिदुच्चचिबुकं अधरं बिम्बविजितबिम्बम् । निजवाक्पीयूषसरित्सतीभिरिवाने करेखाभी रंजिताधरम् ॥ गतासमद्याहमये कलिन्दकन्या तत्र तमालनीलम् । त्रिभंगमस्मत्कुलधर्मधैर्य भंगवपुषा दधतं व्यपश्यम् ॥१८॥
इति श्रीस्वप्नदर्शननिरूपणम् । 3673. स्वस्वामिनीस्तोत्रम्
श्रीकृष्णाय नमः । यदेव श्रीराधे रहसि मिलति त्वां मधुपति
स्तदेवाकार्याहं निजचरणदास्ये निगदिता। मुदा चन्द्रावल्या शशिमुखि कृतार्थास्मि भवती,
तथा संपन्ने मां स्मरति यदि संप्रेषणविधौ ॥१॥ गेहाग्निकुञ्ज निशि संगतायां,
प्रियेण तल्पेधिनिवेशितायाम् । स्वकेशवृन्दैस्तव पादपंकजे,
संमार्जयिष्यामि मुदा कदा नु ॥१२॥ इति श्रीविट्टलेश्वरविरचितं स्वस्वामिनीस्तोत्रं संपूर्णम् ।
3674. स्वामिनीस्तोत्रम्
CLOSING :
COLOPHON:
Same as no. 3673
OPENING:
3676. हरिकुसुमस्तवकम्
नमः श्रीकृष्णाय गतिगंजितमत्ततरद्विरदं रदनिन्दितसुन्दरकुन्दमदम् । मदनार्बुदरूपमदघ्नचि रुचिरस्मितमञ्जरीमङ्घमुखम् ।। मुखरीकृतवेणुहृतप्रमदं मदवल्गितलोचनतामरसम् । रसपूरविकासककेलिपरं परमार्थपरायणलोकगतिम् ।। धनविभ्रमवेषविहारमयं मयपुत्रतमःक्षयपूर्णविधुम् । विधुरीकृतदानवराजकुलं, कुलनन्दनमत्र नमामि हरिम् ।। उरसि परिस्फुरदिन्दिरमिन्दिरमन्दिरस्रजोल्लसितम् । हरिमङ्गनातिमङ्गलं सच्चन्दनं वन्दे ।।
इति हरिकुसुमस्तबकम्।
CLOSING:
COLOPHON:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org