SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ 84 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) CLOSING & COLOPHON विस्तारिता बहुविधां बहुभिः कृतां च, टीका विलोकयितुमक्षमतां जनानाम् । तत्रत्यसर्वपदयोगविवेकभानु, तुष्टयं करोमि ललितापदभक्तियोगात् ॥४॥ बहुकालं स्वभक्तिमहिम्ना गुरुपादाववलंव्यस्थिताय कुम्भयोनिमुनये शिवदम्पतिकृतनोमशतरूपोक्तौ प्रेरित हयग्रीव उवाच-ककाररूपेति । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपादशिष्य श्रीमच्छंकर भगवत्पादकृतायां त्रिशतीनामार्थप्रकाशिकायां तृतीयखण्डचतुर्थवर्णप्रकाशनं पञ्चदश समाप्तम् ॥१५॥ त्वत्पादवारिभवयुग्ममुपेत्य कर्म ____ लाभाय देवमितरं त्वदधीनभूतम् । दासः श्रये तनुशिवाङ्कवरासने त्वं तस्मात्कटाक्षकरुणां मयि धेहि मात: ॥१॥ x X X पालोक्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।। त्रिशतीनामयोग्यार्थप्रकाशोऽयं मुदा कृतः ।।३।। पश्यध्वं प्रीतिसम्पन्नहृदया विबुधोत्तमाः । यदि प्रीतिर्भवानीशचरणाम्भोरुहद्वये ॥४॥ क्वणन्मजीराढय कुवलयदलश्यामलवपुः, कुचाम्यामानम्र कुटिलकचभारेन्दुशकलम् । मनोजारातीष्टं दयितगुणगान करसिकं, ____ महो मीनश्रीदङ्मनसि भवतां ब्रह्म किमपि ॥५॥ ___ श्रीबालाम्बिकासमेतश्रीवैद्यनाथेश्वरार्पणमस्तु, श्रीदक्षिणामूत्तिगुरवे नमः लिप्यPost-Colophonic __ कृतं नानुराम ब्राह्मण जैपुर मध्येः शु० मस्तु श्री संवत् १९३४ का 3727. पञ्चरत्नमाला ........................नः साहसी सूरसिंहः, शूरः क्रूरस्वभावः किल सकलकलाकोशल..........। (f.2) पुण्यगण्यप्रभावा सुरसरिदिव यत्कीति...........पा, कूपारं संप्रयाता ह्यपरिमितमुखैाप्नुवाना धरित्रीम् ॥११॥ + पात्र भ्यो यः समस्तान्यपि कनकतुलादीनि दानानि नित्यं, प्रादाद्योऽतिप्रतापी जगदिदममुचत् किञ्च दारिद्रय दावात् । OPENING: x Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy