SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute (Jodhpur Collection) 71 CLOSING (Ct.) COLOPHON : OPENING: प्रणम्य शंकराचार्यचरणाम्बुरुहद्वयम् । प्रानन्दलहरीस्तोत्र विष्णुयक्षोपि लक्षये ।।३।। अर्थ मदीयमवलोक्य ततोऽपि सम्य गर्थान्तरं समधिगम्य न निन्द्यमेतत् । अत्यन्तदुर्गमतरे पथि सञ्चरन्तः, ___ श्लाघा (घ्या) भवन्ति कवयः पुरतः प्रयाताः ॥१॥ भेदो न ते जननि जानु जनार्दनेन, वैकुण्ठनाथपरितापि कृताः प्रतेन (?) । मातर्भवानि करवाणि तव्यापि (थापि) काकुं, __ मा कुण्ठितोस्तु मयि ते करुणाकटाक्षः ।। __इति श्रीनरसिंहविरचिता प्रानन्दलहरीटीका समाप्तम् श्रीलेखकपाठकयोः शुभ भूयात् । 3668. सौन्दर्यलहरी सटीका श्रीगणेशाय नमः । ॐ श्रीमत्रिपुरसुन्यै नमः । ओंकारोत्तमरम्यहर्म्यनिलयां प्रासादमध्यस्थितां, कामाख्यां भुवनेश्वरी निरुपमां ब्रह्मादिभिर्वन्दिताम् । योगीन्द्र कनिषेवितां त्रिजगतामुत्पत्तिनाशस्थली, ज्ञानानन्दमयी महोदयकरी काञ्चिद् भजे देवताम् ||१|| सम्यग्वागभवकामशक्तिजपनासक्तान् स्वभक्तान् सदा, सम्यगवाग्भवकामशक्तिसहितान् कामं करोतीया । सान्द्रानन्दमयी सुरासुरनरैरानन्दिभिनन्दिता, सा स्तान्नः शिवगेहिनी शिवकरी श्रीसुन्दरी सर्वदा ॥२॥ परमात्मपृथग्भूतां प्रणम्य परमेश्वरीम् । आनंदलहरीटीका गौरीकान्तेन तन्यते ॥३॥ गौरीकान्तः सार्वभौमभट्टाचार्यः सुधामिमाम् । प्रानन्दलहरीटीकां तनुते विदुषां मुदे ॥४॥ शिष्टाचारपरिप्राप्तं प्रारीप्सितविघ्नविघातप्रयोजनकं शिवशक्तिस्मरणरूपं मंगलं कृत्वा शिष्यान् शिक्षयितुमादी निबध्नन् विनयातिशयार्थ ब्रह्मादिभिराराध्यायाः) भगवत्याः स्तुतिकरणे स्वस्या संभावनां प्रकाशयति-शिवेति । इति श्रीगौरीकान्तकृतं श्रीमत्सौन्दर्यलहरीव्याख्यानं समाप्तम् । 3669. सौन्दर्यलहरी स्तोत्रं भाषा-पद्यानुवाद युतम् श्रीशिवाय नमः । श्रीजगदम्बायै नमः । शिवः शक्त्यायुक्तो०कवित्त-अकृतपुण्यजन जितै प्रणित स्तुति कैसे जाने । COLOPHON: OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy