________________
70
OPENING :
CLOSING :
COLOPHON : Post-Colophonic
COLOPHON & Post-Colophonic
COLOPHON :
OPENING (Ct.)
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix)
3657. सौन्दर्यलहरीस्तोत्रम् श्रीगणेशाय नमः ।
अथ श्री शुदर्यलहरी लिक्षते ।
Reast as no. 3656
Jain Education International
श्रसंख्ये प्राचीन जननि जतने कर्मविलये,
संज्जनन्मन्यन्ते गुरुवपुषमासाद्य गिरीशाम् ।
अव्याप्याज्ञां शैवी शिवतनुमपि त्वां विदितवान्,
नयेयं तत्पूजानुतिदिनमनेरेव दिवसान् ॥ १०५॥ इति श्रीशंकराचार्यविरचितं शौदर्यलहरीस्तोत्र संपूर्णम् ।
संवत् १८२३ ना वर्षे आसो वदि १ शनो लखीतं पुज्यजी श्री ऋषि श्री ५ त्रीकमजीजी तत्सीष्य ऋषि श्री ५ डाह्याजी तत्सीष्य ऋषि श्री ५ कृष्णा श्रात्मा श्रर्थेः ।
3660. सौन्दर्यलहरीस्तोत्रम्
(Opening & Closing as No. 3656)
इति श्रीशंकराचार्यविरचितं सौन्दर्यलहरी सम्पूर्णम् ।
श्रवणमासे सुक्ल दक्षे तिथौ पुरणनाभासि । संवत् १९०३ । लिखतं धनीराम मिश्र | शिवजी । शिवजी । शिद ।
3664. सौन्दर्यलहरीस्तोत्रम्
(Opening & Closing as No. 3656) श्रीगणेशाय नमः | श्रीत्रिपुरसुन्दर्यै नमः |
इति श्रीमत्परमवाक्यप्रमाणपारावारपारीणधुरीण श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीमच्छंकराचार्यविरचितं सुन्दरलहरी स्तोत्रं संपूर्णं । श्रीसांबसदाशिवार्पणमस्तु ।
3666. सौन्दर्यलहरीस्तोत्रं सटीकम्
श्रीगणेशाय नमः | श्रीत्रिपुरसौन्दर्ये नमः । ऐं नमः । वारं वारमुदारसस्मितमुखः शिक्थोपरि स्थापितं
हारं हारमुदूखलोपरिगतो हैयङ्गवीनं हठात् । प्रायान्तीं पुरतो विलोक्य जननीमादाय यष्टि करे,
धावं धावमिह प्रकाशितभयः पायात् स मायार्भकः ॥ १ ॥ कह्लारोत्पल कैरवाम्बुजदलन्माकन्दसन्मञ्जरीं,
कोदण्डं करपङ्कजेन दधतीं पुण्ड्र क्षुदण्डोद्भवम् । सौवर्णाङ्कुशपाशपाणिमरुणामारक्तवस्त्रावृता
माताम्राम्बुजसंस्थितां त्रिनयनां चन्द्राधंचूडां भजे ॥२॥
For Private & Personal Use Only
www.jainelibrary.org