SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ 70 OPENING : CLOSING : COLOPHON : Post-Colophonic COLOPHON & Post-Colophonic COLOPHON : OPENING (Ct.) Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) 3657. सौन्दर्यलहरीस्तोत्रम् श्रीगणेशाय नमः । अथ श्री शुदर्यलहरी लिक्षते । Reast as no. 3656 Jain Education International श्रसंख्ये प्राचीन जननि जतने कर्मविलये, संज्जनन्मन्यन्ते गुरुवपुषमासाद्य गिरीशाम् । अव्याप्याज्ञां शैवी शिवतनुमपि त्वां विदितवान्, नयेयं तत्पूजानुतिदिनमनेरेव दिवसान् ॥ १०५॥ इति श्रीशंकराचार्यविरचितं शौदर्यलहरीस्तोत्र संपूर्णम् । संवत् १८२३ ना वर्षे आसो वदि १ शनो लखीतं पुज्यजी श्री ऋषि श्री ५ त्रीकमजीजी तत्सीष्य ऋषि श्री ५ डाह्याजी तत्सीष्य ऋषि श्री ५ कृष्णा श्रात्मा श्रर्थेः । 3660. सौन्दर्यलहरीस्तोत्रम् (Opening & Closing as No. 3656) इति श्रीशंकराचार्यविरचितं सौन्दर्यलहरी सम्पूर्णम् । श्रवणमासे सुक्ल दक्षे तिथौ पुरणनाभासि । संवत् १९०३ । लिखतं धनीराम मिश्र | शिवजी । शिवजी । शिद । 3664. सौन्दर्यलहरीस्तोत्रम् (Opening & Closing as No. 3656) श्रीगणेशाय नमः | श्रीत्रिपुरसुन्दर्यै नमः | इति श्रीमत्परमवाक्यप्रमाणपारावारपारीणधुरीण श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीमच्छंकराचार्यविरचितं सुन्दरलहरी स्तोत्रं संपूर्णं । श्रीसांबसदाशिवार्पणमस्तु । 3666. सौन्दर्यलहरीस्तोत्रं सटीकम् श्रीगणेशाय नमः | श्रीत्रिपुरसौन्दर्ये नमः । ऐं नमः । वारं वारमुदारसस्मितमुखः शिक्थोपरि स्थापितं हारं हारमुदूखलोपरिगतो हैयङ्गवीनं हठात् । प्रायान्तीं पुरतो विलोक्य जननीमादाय यष्टि करे, धावं धावमिह प्रकाशितभयः पायात् स मायार्भकः ॥ १ ॥ कह्लारोत्पल कैरवाम्बुजदलन्माकन्दसन्मञ्जरीं, कोदण्डं करपङ्कजेन दधतीं पुण्ड्र क्षुदण्डोद्भवम् । सौवर्णाङ्कुशपाशपाणिमरुणामारक्तवस्त्रावृता माताम्राम्बुजसंस्थितां त्रिनयनां चन्द्राधंचूडां भजे ॥२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy