SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 67 CLOSING : COLOPHON: Post-Colophonic OPENING: CLOSING: द्वारकाक्षेत्रमाख्यातं देव: सिद्ध श्वरो भवेत् । भद्रकालीति देवी (तां) सर्वभद्रप्रदायिनी । ब्रह्मविष्णुस्वरूपाख्यमाधार्य च ततः स्मरेत् । तीर्थ गङ्गा गोमती च तत्र सन्न्यासमाश्रयेत् ।।१।। नाभिः सरोत (व)रं क्षेत्र देव: परमहंसकः । देवी स्यान् मनसा तत्र आचार्यस्तु सुचेतनः ॥८॥ विकु (कू)टातीर्थमत्यन्तं सर्वपुण्यप्रदायकम् । भवपाशविनाशाय सन्न्यासमहमाश्रये ॥६॥ इति श्रीकृष्णचैतन (न्य) विरचितं सन्न्यासज्ञानमठाम्नाय नाम सम्पूर्ण । लिः मुरारि कएथ पडीतं जनतीपुरि । 3634. सप्तश्लोकी-स्तोत्रम् श्रीकृष्णाय नमः। स्फुरत्कृष्णप्रेमामृतरसभरेणातिभरिता, विहारान् कुर्वाणा वजपतिविहाराब्धिषु सदा । प्रियागोपीभत्तः स्फुरतु सततं वल्लभ इति, प्रथावत्यस्माकं हृदि सुभगमूत्तिः सकरुणा ॥१॥ यद्योय(दाघ)तमसावृतं कलिभुजङ्गमासादितं, जगद्विषयसागरे पतितमस्वधर्मे रतम् । यदीक्षणसुधानिधिः समुदितोनुकम्पामृता ___ दमत्पु(मृत्यु) मकरोत् क्षणादरणमस्तु मे तत्पदम् ॥७॥ इति श्रीविठ्ठलेश्वरविरचिता सप्तश्लोकी समाप्ता। 3638 सरस्वतीस्तोत्रम __ श्रीगणपतये नमः । सरस्वतीस्तोत्र लीख्यते । सरस्वती नमस्यामि चेतनां हृदि संस्थिताम् । पद्मयोनेस्तु कण्ठस्थां प्रोंकारस्य प्रियां शुभाम् ।।१।। मतिदां वरदां चैव सर्वकामफलप्रदाम् । केशवस्य प्रिया देवीं वीणाहस्तां वरप्रदाम् ।।२।। त्रिसन्ध्यं प्रयतो भूत्वा यस्त्विदं पठते सदा । तस्य कण्ठे सदा वासः करिष्यामि न संशयः ।।६।। इति बृहस्पतिकृतं सरस्वतीस्तोत्र संपूर्णम् । माघ कृष्ण न ४ संवत् १९१३ लखितं चरनजीव बाल कृष्णलालजीपठनार्थ। शुभं भवतु कल्याणमस्तु । COLOPHON: OPENING CLOSING: COLOPHON : Post.Colophonic Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy