________________
66
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix)
वेधसा स्तूयसे विश्वहृद्येन वाद्येन विद्याधरैर्गीयसे यक्षगन्धर्वसिद्धाङ्गनाभिः समभ्यय॑से सर्वसौभाग्यवाञ्छावतीभिर्वधूभिः सुराणां समाराध्यसे सर्वविद्याविशेषान्वितं चारुगाथा समुच्चारणं कण्ठमूलोल्लसद्वर्णराजित्रयं कोमलं श्यामलोद्दारपक्षद्वयं तुण्डशोभाविदूरीभवत्किंशुकं तं शुकं लालयन्ती परिक्रीडसे देवि पाणिपद्मद्वयेनापरेणाक्षमालागुणस्फाटिकी ज्ञानसारात्मकं पुस्तक बिम्रती येन संचिन्त्यसे चेतसा गद्यपद्यात्मिका भारती तस्य वक्त्राम्बुजानिःसरेत् येन वा यावकाभाकृतिर्भाव्यसे तस्य वश्या भवन्ति स्त्रियः पूरुषाः येन वा हेमपीतद्युतिायसे सोऽपि लक्ष्मीसहस्र परिक्रीडसे किन्न सिद्धे(च)द्वपुः कोमलं श्यामलं चन्द्रचूडान्वितं तावकं ध्यायतस्तस्य लीलासरोवारिधिस्तस्य केलीवनं नन्दनं तस्य भद्रासनं भूतलं तस्य गीर्देवता किंकरी तस्य चाज्ञाकरी श्री: स्वयं सर्वदा सेव्यते सर्व विद्यात्मिके सर्वयागात्मिके सर्वचक्रात्मिके सर्वतत्त्वात्मिके सर्वयन्त्रात्मिके सर्वतन्त्रात्मिके सर्वनादात्मिके सर्वयोगात्मिके सर्वपीठात्मिके सर्वगे सर्वस्वरूपे कोमले श्यामले भो जगन्मातृके पाहि मां पाहि मां पाहि माम् ।
माता मरकतश्यामा मातङ्गोमदशालिनी । कटाक्षयतु कल्याणी कदम्बवनवासिनी ।।
( In a different handwriting ) माणिक्यलीलामुपलोलयन्ती मन्दालसा मञ्जुलवाग्विलासाम् । महेन्द्रनीलद्युतिकोमलाङ्गी मातङ्गकन्यां मनसा स्मरामि ॥१॥ परिस्फुटं मन्दविपञ्चिकारवैः पदे पदे दर्शितमौलिकम्पना।
मदालसा कुवलयदामलोचना मदम्बिका जयतु कदम्बकानने ॥२॥ COLOPHON इति श्रीकालिदासविरचिते श्यामादण्डकं सम्पूर्णम् । शुभं भवतु Post-Colophonic: संवत् १८८७ शरद्गुरुवासरे लिखितमिदं स्तोत्र रामसुखेन स्वपठनार्थम् । श्रीरस्तु॥श्री
3630. श्रीकृष्णस्तोत्रम् (द्वादशराशिनामभितम्) OPENING:
श्रीमते रामानुजाय नमः। तुलाशतभिषोजातं मयूरपुरकैरवात् । महान्तं महदाख्यातं वन्दे श्रीनन्दकांशकम् ॥१॥
आषाढे पूर्वफाल्गुन्यां तुलसीकाननोद्भवाम् । CLOSING:
पाण्डय विश्वम्भरां गांदां वन्दे श्रीरंगनायकीम् ॥१२॥
OPENING:
3632. सन्न्यासज्ञानमठाम्नायस्तोत्रम्
श्रीगणेशाय न[मः। अथ मठाम्नाय लिख्यास्ते ।
आदौ तु पश्चिमाम्नाये शारदं मठमीरितम् । कीटवारसम्प्रदायतीर्थाश्रमपदं स्मरेत् ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org