SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 65 CLOSING: OPENING: COLOPHON: त्वद्विषये अवसन्नाः कुण्ठिताः । अथेति पृच्छति । सर्वः समस्तपुरुषः स्वमतिपरिणामावधि यथा भवति तथा गृणन् स्तुवन् अवाच्य: न निन्द्यः स्वमतिः स्वबुद्धिस्तस्याः परिणामः परिपाकः सोवधिः सीमा यस्मिन्निति क्रियाविशेषणं ममापि स्तोत्रे तव स्तुती एषः परिकरो यत्नो निरपवादो निर्दोष इति वाक्यार्थः । १॥ कृशपरिणतिचेतः.................................॥३१॥ इदं मदीयं चेतो मानसं किम्भूतं कृशपरिणति कृशा परिणतिः परिणामो यस्य तत्। स्वल्पविचारगोचरमित्यर्थः । तथा क्लेशवश्यं दुःखपराधीनं तद्धि हि मा क्व । किम्भूता शश्वत्सर्वदा गुणसीमोल्लंधिनी गुणमर्यादामतिक्रान्ता इत्यनेन प्रकारेण चकितं भीतं मां हे वरद तव चरणयोर्भक्तिः अमन्दीकृत्य भीतिरहितं कृत्वा वाक्यपुष्पोपहारमाधात् वाक्यान्येव पुष्पाणि तेषामुपहारः पूजामकल्पयत् ॥३१॥ समाप्तोऽयं महिम्नटीकाग्रन्थः । 3628. श्यामादण्डकस्तोत्रम् श्रीगुरुपादुकायै नमः। जय मातङ्गतनये जय नीलोत्पलद्युते ।, जय संगीतरसिके जय लीलांशुकप्रिये ॥ जय जननि ! सुधासमुद्रान्तरुद्यन्मरिणद्वीपसंरूढबिल्वाटवीमध्यकल्पद्र माकल्पकादम्बकान्तारवासप्रिये ! कृत्तिवासप्रिये ! सादरारब्धसङ्गीतसम्भावनासम्भ्रमाल्लोलनीपास्रगाबद्धचूलीसनाथविके ! सानुमत्पुत्रिके ! शेखरीभूतशीतांशुरेखामयूखावलीनद्धसुस्निग्धनीलालकश्रेणिशृङ्गारिते ! लोकसम्भाविते ! कामलीलाधनुःसन्निभभ्र . लतापुष्प-हकृच्चारुगोरोचनापङ्ककेलीललमाभिरामे ! सुरामे ! रमे ! लसद्भालिकामौक्तिक_रिणकाचन्द्रिकामण्डलोद्भासिगण्डस्थलन्यस्तकस्तूरिकापत्ररेखासमुद्भूतसौरभ्यसम्भ्रान्तभृङ्गाङ्गनागीतसान्द्रीभवन्मन्द्रतन्त्रीस्वरे ! भास्वरे ! वल्लकीवादनप्रक्रिया लोलतालीदलाबद्धताटङ्कभूषाविशेषान्विते ! सिद्धसम्मानिते ! दिव्यहालामदोद्धोलहेलाल्लसच्चक्षुरान्दोलनश्रीःसमाक्षिप्तकर्णंकनीलोत्पले ! पूरिताशेषलोकाभिवाञ्छाफले ! स्वेदबिन्दूल्लसद्भाललावण्यनिस्पन्दसंदोहसंदेहकृन्नासिकामौक्तिके ! सर्वमंत्रात्मिके ! सर्वविश्वात्मिके ! कुन्दपुष्पद्युतिस्निग्धदन्तावलीनिर्मलालोकसम्मेलनस्मेरशोणाधरे ! चारुवीणाधरे ! मन्दमन्दस्मितोद्दारवक्वारविन्दोल्लसत्पूगकर्पूरताम्बूलखण्डोत्करे ! सर्वसम्पत्करे । सुरुचिरनवरत्नपीठस्थिते शङ्खपद्मद्वयोपाश्रिते विघ्नेशदुर्गावटुक्षेत्रपालै ते मत्तमातङ्गकन्यासमूहाश्रिते भैरवैरष्टभिर्वेष्टिते देवि वामादिभिः शक्तिभिः सेविते देवि लक्ष्म्यादिशक्त्यष्टकैः संवृते मातृकामण्डलमण्डिते पञ्चबाणेन रत्या च संभाविते प्रीतिशक्त्या वसन्तेन चानन्दिते भक्तिभाजां परं श्रेयसे कल्पसे योगिनां मानसे ध्यायसे छन्दसामोजसे भ्राजसे गीतविद्याभियोगेतितृष्णेन कृष्णेन संपूज्यसे भक्तिमच्चेतसा CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy