SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ 64 OPENING : CLOSING : OPENING (w.) Ct. Catalogue of Sanskrit & Prakrit Manuscripts Pt II-B ( Appendix) 3617. शिवमहिम्नस्तोत्रं सटीकम् श्रीगणेशाय नमः । अथ महिम्नस्तवव्याख्याप्रारम्भः । श्रीशिवाय गुरवे नमः । ईशानं सर्वविद्यानां ईश्वरं पार्वतीपतिम् । भजामि श्रीमहादेवं सर्वदेवोत्तमोत्तमम् ॥ १ ॥ व्यालमालमनलामलभालं शूलपालममलामलशीलम् । कालकालमकलाकलयामो लीलयालमनुवेलमलीलम् ॥२॥ महेश्वराराधनदत्तशीलः श्रीमन्महिम्नोऽर्थविचारशीलः । महोबल: पूजितकालकीलः टीकां महिम्नस्तनुते सुशीलः ||३|| श्रथ ख- पुष्पनामा कश्चन गन्धर्वविशेषः शिवैकशररणो भूत्वा शिवप्रसादार्थ हिमवत् पर्वते तपः कृत्वा स्वतपः सन्तुष्टे शङ्करे प्रसन्न स्वशक्त्या शिवचरणाम्बुरुहश्रीफल - दलादिभिः समभ्यर्च्य श्रीशंकरं स्तोतुमिच्छन् शङ्करगुणानामनन्तत्वादप्रमेयत्वात् गुणकथनरूपस्तुतिकररणमशक्यमित्याशंक्य स्वानौद्धत्यं च प्रकटयन् स्तोतुमारभ्यते- महिम्न इति । श्री पुष्पदन्त मुखपङ्कज निर्गतेन. Jain Education International स्तोत्रेण किल्बिषहरेण हरप्रियेण । कण्ठस्थितेन पठितेन समाहितेन, सुप्रीरिणतो भवति भूतपतिर्महेशः ॥४१॥ इति श्रीमन्महेश्वरभजनैकध्यानेन भास्करीयवंशोद्भव-नृसिंहभट्टात्मजा हो बलेन विरचिता महिम्नस्तवव्याख्या सम्पूर्णा । श्रीगौरीशंकरार्पणमस्तु शिवं भवतु । श्रीगौरीशंकरः प्रसन्नोऽस्तु । गायत्रीवल्लभत्वाद्दशरथतनयस्थापिताराधितत्वा च्छोरे : कैलासयात्राप्रमुदिततनयाभीष्टसन्तानदानात् । नेत्रेण[स्वेन]साकं दशशत कमलैविष्णुनाराधितत्वा तस्मै चक्रप्रदानादपि च पशुपतिः सर्वदेवप्रकृष्टः ॥ इति हेतुशतश्लोकः । 3621. शिवमहिम्नस्तोत्रं सटीकम् श्रीगणेशाय नमः | ॐ नमः शिवाय । महिम्नः पारं ते......... श्रीगणेशाय नमः । ॐ नमः शिवायः । हे हर ! तव महिम्नो महत्वस्य परं पारमहत्यर्थमवसानमविदुषो जानतः । पुरुषस्य स्तुतिः यद्यसदृशी अननुरूपा भूयात् तर्हि ब्रह्मादीनामपि गिरो वाचः त्वयि For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy