SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute (Jodhpur Collection) 63 OPENING CLOSING : 3587. विलासकुसुमाञ्जलिः (स्वयमुत्प्रेक्षितलीला) श्रीकृष्णाय नमः। अथ स्वयमुत्प्रेक्षितलीला श्यामलसुन्दरसौहृदबद्धा कामिततत्पदसङ्गतिरद्धा । धैर्यमसौ स्मरवद्धितबाधा प्राप न मन्दिरकर्मणि राधा ।।१।। तं कमलेक्षणमीक्षितुकामा सा छलतः स्वयमुज्झितधामा। यामुनरोधसि चारु चरन्ती दूरमविन्दत सुन्दरदन्ती ।।२।। दोधकम् । प्राप्योदारां परिमलधारां कंसारातेरुदयति वाते । सेयं मत्ता दिशि दिशि यत्ता दृष्टि कम्रामकिरदनम्रा ॥३॥ स्मितमुदितकपोलां निर्मितापाङ्गदोला, वरयुवतिषु राधां प्रेमपूरादगाधाम् । स दलितलतिकान्तर्यो निनायातिकान्त:, स हरिरलमभीष्टप्रापणं मे कृषीष्ट ॥३०॥ मालिनी। इति विलासकुसुमाञ्जली, स्वयमुत्प्रेक्षितलीला । 3595. व्रजविहारस्तोत्रम् श्री। गायन्तीनां गोपसीमन्तिनीनां स्फीताकांक्षामक्षिरोलम्बमालाम । निश्चाञ्चल्यामात्मवक्त्रारविन्दे कुर्वन्नव्याद् देवकीनन्दनो वः ॥१॥ सुपर्णस्वर्णाद्रौ रचितमणिशृङ्गो जलधिजा मुखाम्भोजे भृङ्गो निगमविलसत्पञ्जरशुकः । त्रिलोकीकस्तूरीतिलककमनीयो वज्र (व्रज)वधू विहारी श्रीकृष्णो दिशतु भवतां शर्म सततम् ।।२।। वने वने कुञ्जवने मुरारिभ्रंगन् भ्रमन् राजति राधिका च । सहैव कुञ्ज रमते च राधया पायादपायादिह कृष्ण एकः ॥१६॥ अनन्तविश्वम्भर वासुदेव समस्तदेवैरपि वन्द्यपाद । निरामयत्राणपते मुरारे हरे हराशेषमहाघसंघम् ।।२०।। इति श्रीधरस्वामिना विरचितं व्रजविहारकाव्य समाप्तम् ।। मा मे स्त्रीत्वं मा च मे स्यात् कुभार्या, मा मूर्खत्वं मा कुदेशेषु जन्म । मिथ्यादृष्टिर्मा च मे स्यात् कदाचिद्, जाती जाती विष्णुभक्तो भवेऽहम् ॥१॥ OPENING. CLOSING : COLOPHON: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy