SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ 62 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) 3581. वस्त्रहरणस्तोत्रम् OPENING : अथ वस्त्रहरणम्स्म (स्मे) राभिः सलिले कलिन्ददुहितुर्मग्नाभिराकन्धर, स्कन्धन्यस्तसमस्तपट्टवसनो नर्मोक्तिभङ्गीपटुः । निर्व्याजं व्रजकन्यकाभिरसकृद् भव्याभिरभ्यथितः, पायात्तुङ्गकदम्बशाखिशिखरारूढस्त्रिलोकी हरिः । प्रणतमण्डलाभीष्टकामधुक् कमनबल्लवीमल्लिकामधुक् । त्वमखिलेश मामिन्दिरालय व्रजमहेन्द्र हे] देव पालय ॥ विदधानयापि धवलं तव जगदेवाद्य कीर्तिचन्द्रिकया। केशव पशुपालीनां चित्र द्विगुणीकृतो रा[गः] ।। इन्दिरा छन्दः। CLOSING: OPENING: 3583. वत्सहरणादिचरितस्तोत्रम् अथ वत्सहरणादिचरित्रम्प्राभासोऽपि श्रुतपरिसरे तावकीनस्य नाम्नः, सर्पन्नल्पं लघुतरमधस्तोममोक्षं करोति । नैतच्चित्र सखिभिरखिलैरन्तरालं प्रविष्टो, यद्गोविन्दः स्वयमघमयं मोक्षयस्य (स्ये)कमेव ॥ काननान्तभुक्तिकाममुच्चनोदपूरधामशृङ्गबुद्धवत्सपालवल्गुबालचक्रवालसङ्गलब्धतोषजालमग्रनुन्नवत्सपालमद्भुतातिभूरिखेलमित्रसंगनीतबेल. मङ्गरुद्ध काननस्य शार्वराधि(ञ्चि)ताननस्य दावतुल्यलोचनस्य पूतिगन्धिमोचनस्य मेघभागतानवस्य सर्परूपदानवस्य वीक्षयातिविस्मितेन तस्य कुक्षिमाश्रितेन । यां निर्वक्तुमभूत्प्रभुन हि चतुर्वक्त्रोऽपि ते माधुरी, तामुद्घाटयताद्य यद्यपि सतां हासो मयात्म (त्मी)कृतः । वैयर्थ्याय तथापि देव भविता नायं ममोपक्रमः, सर्वानर्थहरस्त्वदीयभजना[भा]सोऽपि यद्विश्रुतः ।। अशोकमजरी छन्दः । CLOSING : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy