SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection} OPENING : CLOSING : COLOPHON : OPENING : CLOSING: Jain Education International अथ लक्ष्मीस्तोत्र लिषतै । रामचन्द्र उवाच - ग्र- 3574. लक्ष्मीस्तोत्रम् शोणामृताब्धिपरिखीकृतशातकुम्भ खो गौ- जय त्वं कमलपत्राक्षी जय त्वं श्रीपतिप्रिये ! जय मातु महालक्ष्मी संसारार्णवतारिणीम् ||१|| यः पठेत् प्रातरुत्थाय श्रद्धाभक्तिसमन्वितः । गृहे तस्मिन्सदा तिष्ठेत् नित्यं श्रीपतिसाधये ॥ २४ ॥ चिन्तामणिप्रमुख रत्नविचित्र गेहे, णं - सुख सम्पत्तिसौभाग्य सम्पन्नो बुद्धिमान् भवेत् । पुण्यवान् गुणवान् श्रेष्ठो भोक्ता मोक्ता च मानवः ||२५|| इति श्रीलक्ष्मीस्तोत्र सम्पूर्णम् । 3579. वर्णमाला - स्तोत्रम् (वाक्पुष्पोपहारः ) श्रीगुरुपादुकायै नमः | श्री सत्यानन्दनाथांघ्रि नत्वाश्रित्य कृपादृशम् । संमाष्टु मलिनं चित्तं निर्मास्ये जान्हवीं नवाम् ॥ १ ॥ वसन्ततिलकावृत्तम् द्वीपे कदम्बवनमध्यसुरद्र माढ्य । माणिक्यसिंहधृतरत्न चतुष्कवेद्याम् ।। वेधा हरीश गिरिशीकृतमञ्चपादे, शय्या सदा शिवकृते कशिपुपबर्हे । कामेश्वरांकनिलयां जगतां सवित्रीं, ध्यायामि कच्चरमनः परिशुद्धिकामः ॥ सुधाकरतनोरिदं शकलमर्द्धमेतद् ध्रुवं ललाटमिति तद्बहिः श्रमजलोत्थबिन्दूपमाः । लसन्न कमौक्तिकाः किमु सुधाभरी विषो, हरन्तु हृदयात्तमो मम वचांसि सिद्धयन्तु च ॥ भ्रुवौ मदनकार्मुकं नयननीरजं यच्छरो गुणानि मगरणादयस्तिलकमैरणजं मुष्टिधृक् । शरव्यमभवत् प्रियस्त्रिजगतां पतिः शंकर सिसृक्षयिषया भवत्वखिलवाचि सिद्धिर्मम || किरीटममलं मणिप्रवरमौक्तिकालंकृतं, त्रिभिश्च मणिशेखरैररुणभावि चित्रीकृ [तम् ] । For Private & Personal Use Only 61 www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy