________________
___60
6o
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix )
क्रीडाडम्बरधूतजभ (म्भ) मथनस्तम्बेरमोरुथियो
रासारम्भरसाथिनस्तव विभो वन्दे पदाम्भोरुहम् ।
ललितत्रिभङ्गी छन्दः । उल्लव[ब]ल्लवललनाधरपल्लवचुम्बनोल्लसितम् । नौमि समल्लीमाल्यं हरिमिह हल्ली (ल्ला)सकोत्फुल्लम् ।।
3570. रूपचिन्तामरिणः
OPENING
श्रीकृष्णचरणचिह नानां माहात्म्यम्--
स्वस्तिकं हन्ति सन्तापं पद्म सद्गुणलक्षणम् । नान्यत्र मार्गों भक्तानामूर्ध्वरेखां तु धारणम् ॥१॥
जम्बुवृन्दावनध्यानमम्बरं भक्त मण्डनम् ।
श्रीकृष्णपदचिह नानां स्मरतां भक्तिप्रापकम् ।।५।। अथ श्रीराधिकाचरणचिह नानां माहात्म्यम्
छत्रं त्रितापनाशाय चक्रं भक्तौघता रणे ।। ।।
शत्रोविदारणं शंख श्रीराधाचरणाब्जयोः ।
पठेच्च चिन्तयेद् यस्तु गोलोक समवाप्नुयात् ।। इति श्रीराधाकृष्णचरणचिह नमाहात्म्यम् ।
जय जय श्रीमन्नित्यकुजविहारीराधाकृष्णौ विजयतेतराम् । चन्द्रार्ध कलशं त्रिकोणधनुषी खं गोष्पदं प्रोष्ठिका,
शख सव्यपदेऽथ दक्षिणपदे कोणाष्टकं स्वस्तिकम् । चक्रं छत्रयवांकुशं ध्वजपवी जम्बूर्व रेखाम्बुज
बिभ्राणां हरिमूनविंशति महालक्ष्म्याचितांघ्रि भजे ।।१।। सीमन्तरेखां स्मरचित्तचूडामणिप्रसूनावलिगुम्फचित्राम् । वेणी त्रिवेणीमिव बन्धपाशां विराजदग्रामथ मन्दहास्याम् ॥३०॥ श्रीराधिकामाधवरूपचिन्तामणो मनो द्वित्रिरथो चतुर्वा । प्रावर्तयेद् यो धृतिमान् पठन् सत् प्राप्नोति तद्दर्शनमाशु साक्षात् ।।३१।।
इति श्रीचक्रवतिविरचिता रूपचिन्तामणिः सम्पूर्णा ।
CLOSING:
COLOPHON
Post-Colophonic :
म्हा० कृ. ३० श० १८६० रामनारायणस्य राधाकृष्णौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org