SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ___60 6o Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix ) क्रीडाडम्बरधूतजभ (म्भ) मथनस्तम्बेरमोरुथियो रासारम्भरसाथिनस्तव विभो वन्दे पदाम्भोरुहम् । ललितत्रिभङ्गी छन्दः । उल्लव[ब]ल्लवललनाधरपल्लवचुम्बनोल्लसितम् । नौमि समल्लीमाल्यं हरिमिह हल्ली (ल्ला)सकोत्फुल्लम् ।। 3570. रूपचिन्तामरिणः OPENING श्रीकृष्णचरणचिह नानां माहात्म्यम्-- स्वस्तिकं हन्ति सन्तापं पद्म सद्गुणलक्षणम् । नान्यत्र मार्गों भक्तानामूर्ध्वरेखां तु धारणम् ॥१॥ जम्बुवृन्दावनध्यानमम्बरं भक्त मण्डनम् । श्रीकृष्णपदचिह नानां स्मरतां भक्तिप्रापकम् ।।५।। अथ श्रीराधिकाचरणचिह नानां माहात्म्यम् छत्रं त्रितापनाशाय चक्रं भक्तौघता रणे ।। ।। शत्रोविदारणं शंख श्रीराधाचरणाब्जयोः । पठेच्च चिन्तयेद् यस्तु गोलोक समवाप्नुयात् ।। इति श्रीराधाकृष्णचरणचिह नमाहात्म्यम् । जय जय श्रीमन्नित्यकुजविहारीराधाकृष्णौ विजयतेतराम् । चन्द्रार्ध कलशं त्रिकोणधनुषी खं गोष्पदं प्रोष्ठिका, शख सव्यपदेऽथ दक्षिणपदे कोणाष्टकं स्वस्तिकम् । चक्रं छत्रयवांकुशं ध्वजपवी जम्बूर्व रेखाम्बुज बिभ्राणां हरिमूनविंशति महालक्ष्म्याचितांघ्रि भजे ।।१।। सीमन्तरेखां स्मरचित्तचूडामणिप्रसूनावलिगुम्फचित्राम् । वेणी त्रिवेणीमिव बन्धपाशां विराजदग्रामथ मन्दहास्याम् ॥३०॥ श्रीराधिकामाधवरूपचिन्तामणो मनो द्वित्रिरथो चतुर्वा । प्रावर्तयेद् यो धृतिमान् पठन् सत् प्राप्नोति तद्दर्शनमाशु साक्षात् ।।३१।। इति श्रीचक्रवतिविरचिता रूपचिन्तामणिः सम्पूर्णा । CLOSING: COLOPHON Post-Colophonic : म्हा० कृ. ३० श० १८६० रामनारायणस्य राधाकृष्णौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy