SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 59 COLOPHON: OPENING : CLOSING: कथाशीर्षाद्यात्मद्विदशपदतो भूतपुरुषः, स्वशीाद्यं रक्ष्यं हृदयमपि तस्या हृदयतः ।।१५।। ___इति श्रीमत्पदवाक्यप्रमाणमर्यादाधुरन्धरचतुर्धरवंशावतंसगोविन्दसूरिसूनोः श्रीनीलकण्ठस्य कृतिः श्रीरामरक्षाविवरणकारिकाः समाप्ताः । 3566. रामानुजाचार्यावयव-वर्णनस्तोत्रम् भूतं मस्तकमक्षिणी ह्रदमहत् सूरिं च भट्ट श्वरं, वक्त्रं भक्तिधनं गलकुलशिरोभूषं मुनि गायकम् । दोयुग्मं हरिदास यत्रज गुरो नाभिः कलिध्वंसिनं, श्रीपादं मधुरः कविं यतिपतिं चाहुश्शठारेर्बुधाः ।।१।। मस्तकं श्रीशठाराति नाथाख्यं मुखमण्डलम् । नेत्रयुग्मं सरोजाक्षं कपोलं राघवं तथा । वक्षःस्थलं यामुनाख्यं कण्ठं श्रीपूर्णदेशिकम् । बाहुद्वयं गोष्ठिपूर्ण शैलपूर्ण स्तनद्वयम् ॥२॥ एवं रामानुजार्यस्यावयवा निखिलान् गुरून् । अवयविनं महात्मानं रामानुजमहं भजे ॥७॥ गुरुमूर्त्यात्मयोगीन्द्र यो ध्यायेत् प्रत्यहं नरः । सर्वान् कामानवाप्नोति लभते च परं पदम् ।।८।। 3567. रासक्रीडास्तोत्रम् अथ रासक्रीडापरिस्फुरतु सुन्दरं चरित्रमत्र लक्ष्मीपते स्तथा भुवननन्दिनस्तदवतारवृन्दस्य च । हरेरपि चमत्कृतिप्रकरवर्द्धनः किन्तु मे, द विस्मयं कमपि रासलीलारसः ।। शारदविधुवीक्षणमधुवर्धितमदपूर इष्टभजनवल्लभजनचित्तकमलसूर गोपयुवतिमण्डलमतिमोहनकलगीत मुक्तसकलकृत्यविकलयौवतपरिवीत योषिदमलनेत्रकमललोभिदशनमाल कौत्तुकभरनिर्मितस्व(ख) रनर्मवचनजाल तन्निशमनसाश्रुनयनभीरुभिरनु(भि)नीत वल्लभजनखेदशमनविभ्रमभरवीत । रम्भोरूनिकुरम्बनिर्भरपरीरम्भेण लब्धाते बिभ्राणस्य तडित्कदम्बविलसत्कादम्बिनीविभ्रमम् । OPENING: बि CLOSING: www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy