SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ 68 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) CLOSING & COLOPHON : अथ श्रीमदग्निकुमारा: स्वस्यैव श्रीमदाचार्याखिलमाहत्म्याभिज्ञत्वं स्थापयितुं निःसाधनदीनदैवानुद्धत्तं च तत्प्रतिपादकतन्नाम्नाष्टोत्तरशतेन तां स्तुवन्ति । तत्रादौ लोकवेदातीतस्तोत्रमिति तादृशपुरुषोत्तमाख्यवस्तुनिर्देशात्मकमेव मङ्गल माचरन्ति प्राकृतधर्मानाश्रयमप्राकृतनिखिलधर्मरूपमिति । निगमप्रतिपाद्यं यत्तच्छुद्ध साकृति स्तौमि ।।१।। तदप्राप्तौ वृथा मोक्षस्तदाप्तौ तद्गतार्थता । अतःसर्वोत्तमं स्तोत्रं जप्यं कृष्णरसाथिभिः ॥३५॥ इति श्रीमदग्निकुमारप्रोक्तं श्रीसर्वोत्तमस्तोत्रं संपूर्णम् । स्तोत्राद्यन्यस्य साधनैर्मोक्षप्राप्तावप्येतदप्राप्तौ सर्वेन्द्रियाणां वैफल्यात् स वृथा जले निमग्नस्य जलयानवत् । अत्र त्वलौकिकरूपेण सर्वांशेन परमानन्दस्वादनमित्येतत् सिद्धिप्राप्तौ तस्य गतार्थता, न हि कश्चित् सितामास्वाद्य गुडमपेक्षते महाराज्यं वा प्राप्य वणिजादिसमृद्धिम्, अत एतदेव पठनीयमित्याहुः-प्रत इति । यत एव मत इदं सर्वोत्तमं सर्वेषु स्तोत्र षूत्तमं सर्वोत्तमस्य वैकुण्ठनाथादप्युत्तमस्य लोकवेदातीतस्य रसात्मकपुरुषोत्तमस्तोत्रं तदास्यांबुजस्तुतिस्तत्स्तुतिरेवेति । तत्स्तोत्र कृष्णरसाथिभिः कृष्णलक्षणे यः पूर्णः शृङ्गाररसः यद्वा सदानन्दस्व रसात्मकस्यापि सारभूतो यो लीलात्मकस्तदथिभिर्जप्यं प्रतिनाममन्त्ररूपत्वात् गुप्ततया मन्त्रवत् जप्यम् । अन्याथिभिरन्यदेव जप्यम् । कृष्णरसाथिभिस्त्वेतदेव जप्यमित्यर्थः । तन्नाम्नोक्तस्वरूपगुणलीलाध्यानपूर्वकं जप्यमित्युक्तम् । इति श्रीविठ्ठलरायात्मज-श्रीवल्लभकृता सर्वोतमविवृतिः सम्पूर्णम् । मिति आसाढ वदी १० संमत् २६३६ । 3644. सुदर्शनमोचनस्तोत्रम् अथ सुदर्शनमोचनम् बिभ्रतं श्रवणसीम्नि सारदं, पद्ममुज्ज्वलकलाविशारदम् । वल्लवीहृदयहारनायकं हन्त चित्त भज गोष्ठनायकम् ।। जयति महोत्सवविद्याविद्याधरशापमदिनी मूत्तिः । परिभूतशंखचूडामणिरखिललोकस्य ।। कान्तिडम्बरच्छन्दः 3645. सुधालहरी-मिहिरस्तवः श्रीगणेशाय नमः । उल्लासः फुल्लपंकेरुहपटलपतन्मत्तपुप्पंधयानां, निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम् । उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः, संघातः कोऽपि धाम्नामयमुदयगिरिप्रान्तत: प्रादुरासीत् ।।१।। Post-Colophonic OPENING: CLOSING: OPENING: Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy