________________
56
COLOPHON:
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B ( Appendix)
CLOSING :
OPENING : श्रथ रङ्गस्थलक्रीडा
रसिका प्रेयसी भु (भू) त्वा नियतं तत्र तिष्ठति । तत्क्षणात् लभते सत्यं सन्निकर्षमवाप्नुयात् ॥ ४८ ॥ इति श्रीमद्रूपगोस्वामिविरचितो श्रीयुगलस्तवराजः सम्पूर्णम् ।
3541. रंगस्थलक्रीडास्तोत्रम्
Jain Education International
क्रियाद् वः कल्याणं भुजसम रशौटीर्यकरिणका,
विकासेनोद्धय प्रकटबलमल्लप्रतिभटान् । भजन् स्वैरी रङ्गे मदकलमृगेन्द्रस्य ललितं, कचाकृष्टिक्रीडामथितमथुरारिमंधुरिपुः ॥ यः पौरलोकारविन्दावली हेलि
रङ्गीकृतोत्त ुङ्गरङ्गस्थलीकेलिरापीतकौशेयशोभोल्लसन्मूर्ति
रावतिताशेषलोकोत्सवस्फूर्तिरुत्फुल्ललावण्यकल्लोलिनी सिन्धु
राधिज्वराधीन दीनावली बन्धु
रक्षीणकण्ठीरवाकुण्ठविक्रान्ति
रुग्रं ममर्दोरु दन्तीन्द्रमश्रान्ति । X x
गोपाङ्गनानेत्रपनि भृङ्गार
पुष्पावलीलब्ध सर्वाङ्गशृङ्गार संदर्शितोदारमाधुर्यविस्तार
विध्वंसनारब्ध भोजेन्दुनिस्तार । भी देवकीशौरिबन्धात्तिलुण्ठाक
दिक्चक्रपालक्वणत्कीत्तिघण्टाक
भक्तोग्रसेनापितस्फीतसप्ताङ्ग
मां रक्ष कुब्जाङ्गरागेण लिप्ताङ्ग । मल्लानुल्लंघ्य रङ्गे करविचलदसियन मञ्च प्रपञ्चे,
केशेष्वाकृष्य कंसो विघटितमुकुटं विघ्नहेतुर्निजध्ने । स त्वं सत्वाधिराजस्फुरदुरुकरुरणा डम्बरालम्बिचेताः,
पातदुःखाब्धिपाताद् यदुकुलकमलोद्दण्डचण्डद्युतिर्माम् ॥ मनसिज फरिपु (जु) ष्टे लब्धपातोऽस्मि दुष्टे,
तिमिरगहन रूपे अजितनिखिल रक्षा हेतुमुद्धारदक्षा
हन्त संसारकूपे ।
१६
मुपनय मम हस्ते भक्तिरज्जुं नमस्ते ||
For Private & Personal Use Only
www.jainelibrary.org