SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ 56 COLOPHON: Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B ( Appendix) CLOSING : OPENING : श्रथ रङ्गस्थलक्रीडा रसिका प्रेयसी भु (भू) त्वा नियतं तत्र तिष्ठति । तत्क्षणात् लभते सत्यं सन्निकर्षमवाप्नुयात् ॥ ४८ ॥ इति श्रीमद्रूपगोस्वामिविरचितो श्रीयुगलस्तवराजः सम्पूर्णम् । 3541. रंगस्थलक्रीडास्तोत्रम् Jain Education International क्रियाद् वः कल्याणं भुजसम रशौटीर्यकरिणका, विकासेनोद्धय प्रकटबलमल्लप्रतिभटान् । भजन् स्वैरी रङ्गे मदकलमृगेन्द्रस्य ललितं, कचाकृष्टिक्रीडामथितमथुरारिमंधुरिपुः ॥ यः पौरलोकारविन्दावली हेलि रङ्गीकृतोत्त ुङ्गरङ्गस्थलीकेलिरापीतकौशेयशोभोल्लसन्मूर्ति रावतिताशेषलोकोत्सवस्फूर्तिरुत्फुल्ललावण्यकल्लोलिनी सिन्धु राधिज्वराधीन दीनावली बन्धु रक्षीणकण्ठीरवाकुण्ठविक्रान्ति रुग्रं ममर्दोरु दन्तीन्द्रमश्रान्ति । X x गोपाङ्गनानेत्रपनि भृङ्गार पुष्पावलीलब्ध सर्वाङ्गशृङ्गार संदर्शितोदारमाधुर्यविस्तार विध्वंसनारब्ध भोजेन्दुनिस्तार । भी देवकीशौरिबन्धात्तिलुण्ठाक दिक्चक्रपालक्वणत्कीत्तिघण्टाक भक्तोग्रसेनापितस्फीतसप्ताङ्ग मां रक्ष कुब्जाङ्गरागेण लिप्ताङ्ग । मल्लानुल्लंघ्य रङ्गे करविचलदसियन मञ्च प्रपञ्चे, केशेष्वाकृष्य कंसो विघटितमुकुटं विघ्नहेतुर्निजध्ने । स त्वं सत्वाधिराजस्फुरदुरुकरुरणा डम्बरालम्बिचेताः, पातदुःखाब्धिपाताद् यदुकुलकमलोद्दण्डचण्डद्युतिर्माम् ॥ मनसिज फरिपु (जु) ष्टे लब्धपातोऽस्मि दुष्टे, तिमिरगहन रूपे अजितनिखिल रक्षा हेतुमुद्धारदक्षा हन्त संसारकूपे । १६ मुपनय मम हस्ते भक्तिरज्जुं नमस्ते || For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy