SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 57 समस्तपुरुषार्थत: पृथुतयाद्य भक्ति विदन्, __वदन्नपि न यद्भजेत्त्वदकृपात्र हेतुर्विभो । प्रसीद यमुनातटै लुठितमूत्तिरभ्यर्थये, कृपां कृपणनाथ हे कुरु मुकुन्द मंदे मयि ।। भृङ्गारच्छन्दः । इति कंसवधनां (धान्ता) महालीला समाप्ताः । 3543. राधाकवचम् OPENING: श्रीगणेशाय नमः । श्रीराधायै नमः । श्रीपार्वत्युवाच देवदेव महादेव परमप्रीतिदायक । श्रीराधाकवचं देव कथय प्राणवल्लभ ।।५।। श्रीमहादेव उवाच साधु साधु महादेवि भद्र भद्र सुमङ्गलम् । प्रेमभावांन्विता[देव्या ..राधायाः कवचं परम् ॥२॥ श्यामप्रेमविलासिन्या गोपिकाप्रेमसागरे । मनो या कवचं देवि कथयामि शृणुष्व तत् ।१३॥ CLOSING : द्विजाय भक्तिहीनाय दुष्टाय न प्रकाशयेत् । श्वपचाय सदा देयं यद्धि भक्तियुतो भवेत् ॥१६॥ . मज्ज्ञात्वा कवचं देवी राधाकृष्णं भजेत यः। युगाय कृतक्लेशाय प्रेमभक्तिर्न जायते ।।२०।। COLOPHON, इति श्रीब्रह्मना(या)मले हरगौरीसम्वादे श्रीराधाकवचं सम्पूर्णम् । शुभमस्तु । ___3553. रामप्रियस्तोत्रम् OPENING: अयि जगनन्दन नन्दनन्दिनी विश्वविमोहनकान्तरते । सुरवरवन्ध सरोजनिवासिनि हे मृदुहासिनि मन्त्रनुते । ईश्वरि हे निज ईशकुटुम्बिनि रूपबिठ (ड)विनि भूरिक्रमे जय जय हे मिथिलेश्वरनन्दिनी अम्ब सुमण्डनि रामप्रिये ॥१॥ CLOSING : मम हृदिजं रघुपतिप्रियकारिणि हे वैदेहि कदा क्रियते, अहं न जाने तव पदमन्य[त्]जानकी दुत्वं देहि धरे । परिदमखिल वृसि मनोभव त्यक्त्वा पाठं स न सि कृते, तदपि सकलसु तव कृपात: सर्वसं स्यात् समरे । जय जय हे मिथिलेश्वरनन्दिनि अम्ब सुमण्डिनि रामप्रिये ।।८।। COLOPHONE. इति श्रीरामप्रियस्तोत्रंमधुकरदास [न]विरचितायां संपूर्ण समाप्ताः । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy