SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 55 OPENING: CLOSING: 3538. यमुनास्तोत्रम् श्रीकृष्णाय नमः। नमो देवि यमुने हरकृष्णमिलनान्तरायम् । ध्र । निजनाथमार्गदायिनि कुमारी कामपूरके कुरु भक्तिरायम् । मधुपकुलकलितकमलावलीव्यपदेशधारित-श्रीकृष्णयुतभक्तहृदये। सततमतिशयित-हरिभावनाजात-तत्सारूप्यगदित निजहृदये ।।१।। निजकूलभवविधतरुकुसुमयुतनीरशोभया विलसदलिवृन्दे । स्मारयसि गीपीवृन्दपूजितसरसमीशवपुरानन्दकन्दे ।।२।। वृन्दावने चारु बृहद्वने मन्मनोरथं पूरय सूरसूते । दृग्गोचरं कृष्णविहार एष स्थितिस्तदीयेषु तटेषु भूयात् ।।६।। व्रजपरिवृढवल्लभे कदा त्वच्चरणसरोरुहमीक्षणास्पदं मे । तव तटगतवालुका: कदा हंसकलनिजांगगता मुदा करिष्ये ॥१०॥ 3539. यमुनास्तवः श्रीहरिप्रियायै नमः। श्रीनिम्बार्कमहं वन्दे सार्वभौमपति विभुम् । सर्वाचार्यशिरोरत्नं निम्बादित्यमहं भजे ॥१॥ श्रीवृन्दावनदेवं तं नत्वा सर्वेश्वरं हरिम् । कुर्वे रम्यं महाशुद्ध यमुनाख्यः सत स्तवम् ॥ राधादासी महाभागा कालिन्दी हंसजा शुभा। यमुना भासरि द्वारा मोहना मा त्रयी रमा ।।३।। श्रीदा कृपाली रामेशा सर्वतीर्थप्रकाशिनी।। सर्वपापहरा पुण्या सर्वतीर्थशिरोमणिः ॥४॥ राधाकृष्णरहस्यज्ञा वृन्दावननिवासिनी । सप्तसागरभेत्रीष्टा शृङ्गाररसरूपिणी ॥५॥ इति श्रीभट्टाचार्यविरचितं यमुनास्तवः समाप्तः । 3540. युगलस्तवराजः श्रीकृष्णाय नमः। वन्दे वृन्दाबनाधीशो रसिको श्यामसुन्दरी। सनव्यवयसा युक्ती गौरश्याममलविग्रहौ ॥१॥ अवन्ति[त] त् मुखाम्भोजौ पादपद्मसुधामयो। एवं ध्यात्वा पठेद् यस्तु ए " गजकम् ॥४७॥ OPENING: CLOSING : For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy