________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
55
OPENING:
CLOSING:
3538. यमुनास्तोत्रम्
श्रीकृष्णाय नमः। नमो देवि यमुने हरकृष्णमिलनान्तरायम् । ध्र । निजनाथमार्गदायिनि कुमारी कामपूरके कुरु भक्तिरायम् । मधुपकुलकलितकमलावलीव्यपदेशधारित-श्रीकृष्णयुतभक्तहृदये। सततमतिशयित-हरिभावनाजात-तत्सारूप्यगदित निजहृदये ।।१।। निजकूलभवविधतरुकुसुमयुतनीरशोभया विलसदलिवृन्दे । स्मारयसि गीपीवृन्दपूजितसरसमीशवपुरानन्दकन्दे ।।२।। वृन्दावने चारु बृहद्वने मन्मनोरथं पूरय सूरसूते । दृग्गोचरं कृष्णविहार एष स्थितिस्तदीयेषु तटेषु भूयात् ।।६।। व्रजपरिवृढवल्लभे कदा त्वच्चरणसरोरुहमीक्षणास्पदं मे । तव तटगतवालुका: कदा हंसकलनिजांगगता मुदा करिष्ये ॥१०॥
3539. यमुनास्तवः
श्रीहरिप्रियायै नमः। श्रीनिम्बार्कमहं वन्दे सार्वभौमपति विभुम् । सर्वाचार्यशिरोरत्नं निम्बादित्यमहं भजे ॥१॥ श्रीवृन्दावनदेवं तं नत्वा सर्वेश्वरं हरिम् । कुर्वे रम्यं महाशुद्ध यमुनाख्यः सत स्तवम् ॥ राधादासी महाभागा कालिन्दी हंसजा शुभा। यमुना भासरि द्वारा मोहना मा त्रयी रमा ।।३।। श्रीदा कृपाली रामेशा सर्वतीर्थप्रकाशिनी।। सर्वपापहरा पुण्या सर्वतीर्थशिरोमणिः ॥४॥ राधाकृष्णरहस्यज्ञा वृन्दावननिवासिनी ।
सप्तसागरभेत्रीष्टा शृङ्गाररसरूपिणी ॥५॥ इति श्रीभट्टाचार्यविरचितं यमुनास्तवः समाप्तः ।
3540. युगलस्तवराजः
श्रीकृष्णाय नमः। वन्दे वृन्दाबनाधीशो रसिको श्यामसुन्दरी। सनव्यवयसा युक्ती गौरश्याममलविग्रहौ ॥१॥ अवन्ति[त] त् मुखाम्भोजौ पादपद्मसुधामयो। एवं ध्यात्वा पठेद् यस्तु ए " गजकम् ॥४७॥
OPENING:
CLOSING :
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International