SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute (Jodhpur Collection) 53 OPENING CLOSING: COLOPHON: Post-Colophonic 3529 महागणपतिस्तोत्रम् द्वे भार्ये सिद्धिबुद्धी तदनु सहचरी ऋद्धिवृद्धी गुणाढ्य, द्वौ पुत्री लक्षलाभौ सुकृतफलमयो मण्डपे कल्पवृक्षः । गेहे यस्य प्रभूतं सदशनममृतं मोदकाः खण्डमिश्रा __ भूयाद् भूत्यै गणेशो जगदखिलजनानन्दकारी कुटुम्बी ॥१॥ ॐ ॐ ओंकाररूपं त्वहमिति च परं त त्स्वरूपं तृतीयं, त्रगुण्यातीतरूपं कलयति मनसा तेजसो रूपवत्ति । योगीन्द्रब्रह्मरन्ध्र सकलगुणमयं श्रीहरीशानसंज्ञ, गं ग गं गं गणेशं गजमुखमभितो व्यापकं चिन्तयन्ति ।।२।। सर्वसिद्धिर्भवेत्तस्य विघ्नं क्वापि न जायते ।।११॥ वक्रतुण्डमिदं स्तोत्र त्रिकालं यः पठेत् पुमान् । सर्वसिद्धिर्भवेत्तस्य विघ्नं क्वापि न जायते ॥ ११ ॥ यस्य कस्य न दातव्यं वक्रतुण्डाभिधस्तवम् । स्तोत्रं वै विघ्नराजस्य सर्वकामफलप्रदम् ।।१२।। इति श्रीशंकराचार्यविरचितं महागणपतिस्तोत्रं समाप्तिमगमत् । लिखितमिदं श्रीशंकरेण महत्तरश्रीभूधर जित्पठनार्थं । शुभं भवतु ॥ 3532. महालक्ष्मीहृदयस्तोत्रम् श्रीगणेशाय नमः। ॐ अस्य श्री लक्ष्मीहृदयस्य शिरसि भार्गवऋषये नमः मुखे त्रिष्टुप्छन्दसे नमः हृदये श्रीमहालक्ष्म्यै देवतायै नमः। इति न्यासः।xxxxxxx अथ ध्यानम् पीतवस्त्रां सुवर्णाङ्गी पद्महस्तां गजान्विताम् । लक्ष्मी पतिमंत्रेण स भवेत् पृथिवीपतिः ॥१॥ हस्तद्वयन पद्मानि धारयन्तीं च लीलया। हारनू पुरसंयुक्तां लक्ष्मी देवीं विचिन्तयेत् ॥२। इति ध्यायेत्। सुवर्णवृद्धि कुरु मे गृहे श्रीः सुधान्यवृद्धि कुरु मे गृहे श्रीः । कल्याणवृद्धि कुरु मे गृहे श्री: विभूतिवृद्धि कुरु मे गृहे श्रीः ॥१०७॥ शिरो बीजानि-प्रो यं हं के लं पं श्रीः । ध्यायेल्लक्ष्मी प्रहसितमुखी कोठिबालार्कमासां, विद्युद्वर्णाम्बरवरधरां भूषणाढ्यां सुशोभाम् । बीजापूरं सरसिजयुगं विभ्रती स्वर्णपात्र, भयुक्तां मुहुरभयदां मह्यमप्यच्युतश्रीः ।।१०८।। इत्यथर्वणरहस्ये प्राद्यादिश्रीमहालक्ष्मीहृदयस्तोत्रं सम्पूर्णम् । श्री OPENING: CLOSING: COLOPHON : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy