SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ 52 52 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) - OPENING: CLOSING: मजाबलि विकराले विपिने क्वचन विशाले लब्धाखिलधवलाकस्तुंगितसुखपरिपाक: पीतभयंकरदावः प्रकटोल्लसदनुभावः प्रणतजनोत्सवकारी त्वं भाण्डीरबिहारी गोकुलजनरस सिन्धो जय जय दुर्विधबन्धो। कलित श्रीदामानं श्रीदामानन्दिकेलितुन्दिलितम् । वन्दे रामावरजं रामावरजङ्गमद्युतरुम् ।। द्विपदिका छन्दः । 3523. भुवनेश्वरीस्तोत्रम् श्रीपरमात्मने नमः । ऐन्दव्या कलयावतंसितशिरोविस्तारि नादात्मकं, तद्र प जननि स्मरामि परमं सन्मात्रमेकं तव । यत्रोदेति पराभिधा भगवती भासां हि तासां पदं पश्यन्ती मनु मध्यमा विहरति स्वैरं च सा वैखरी ॥१॥ व्रतेन हीनोप्यनवाप्य मन्त्रः श्रद्धाविशुद्धोऽनुदिनं पठेद् यः । तस्यापि वर्षादनवद्यपद्य-कवित्वहृद्याः प्रभवन्ति विद्याः ॥ ४३ ।। कोऽप्यचिन्त्यः प्रभावोऽस्य स्तोत्रस्य प्रत्ययी(या)वहाः)। श्रीसन्तो(गुरो)राज्ञया सर्वाः सिद्धयोऽस्मिन् प्रतिष्ठिताः ॥४४॥ इति श्रीपृथ्वीधराचार्यकृतं स्तोत्रम् । संवत् १६८६ वर्षे चैत्र शु० १५......श्रीबृहत्खरतरगच्छे श्री.........लाभगणि .....। शुभश्रेयमस्तु ।......। 3526. मत्तमयूरगोवर्द्ध नस्तोत्रम् श्रीगोवर्द्धनाय नमः। गोविन्दास्योत्तसितवंशीक्वरिणतोद्य ल्लास्योत्कण्ठामत्तमयूरव्रजवीत । राधाकुण्डोत्तुङ्गतरङ्गाङ्कुरिताङ्गः, प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ १ ॥ अद्रिश्रेणीशेखरपद्याष्टकमेतत्, __ कृष्णाम्भोदप्रष्ठ पठेद् यस्तव देही । प्रेमानन्दं तुन्दिलयन् क्षिप्रममन्द, तं हर्षेण स्वीकुरुतां ते हृदयेश ।। ८ ।। इति मत्त मयूरकाख्यं [छन्दः] श्रीगोवर्द्धनस्तोत्रम् । COLOPHON Post.Colophonic: OPENING CLOSING: COLOPHON Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy