SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 51 COLOPHON: पालवेंकटपतिर्वरदार्यसूनु मस्मद् गुरु तव पदप्रवणं समीक्ष्य । अझं कृता समनाथमकिञ्चनं मां त्वकिङ्करं शव (ठ)रिपो सततं कुरुष्व ॥३६।। इति श्रीपराङ्कुशपञ्चविंशति समाप्तम् । 3520. भाण्डीरक्रीडनस्तोत्रम् अथ भाण्डीरक्रीडनादि भाण्डीरस्य तटान्ते तरुखण्डाखण्डलस्य रणशौण्ड । सखि मण्डलानि वाढं विक्रीडय पुण्डरीकाक्ष ।। सुहृदावलिपरिवीतः श्रुतिहरमुरलीगीतः सुरभीवीथ्यनुसारी वरपीताम्बरधारी पीनोज्ज्वलभुजदण्डः शिरसि स्फुरितशिखण्ड: शशिखण्डाभललाटः पीवरहृदयकपाटः खरमिहिरातपवासे प्रसरत्यपि शूचिमासे धृतमधुलक्ष्मीभारं परिहृतदावविकारं धेनुमनोहरशादं पिककृतपञ्चमनादं षड्जोद्गारिमयूरं विसृमरसौरभपूरं विकसितचारुशिरीषं स्फुटमल्लीनिबिरीषं वृन्दावनमतिहृष्टः सबलः स्वयमभिविष्टः कल्पितभुजसङ्ग्रामः क्वचिदीहितविश्रामः कुत्रचिदभिनवतुम्बः क्वचिदतिकोमलकुम्भैः क्व च परिपाकिमगुजैः क्व च बिल्वामलपुजैः क्रीडन्नद्भुतचर्यः केलिषु पण्डितवर्यः पीवरकुतुकाधारे द्वन्द्वीभावविहारे कल्पितनिर्भररागः कृतसखिवर्गविभागः शीतलमरुदनुकूले भाण्डीरद्र ममूले कृत्वा बल्लववेशं प्रविशन्तं दनुजेशं जानन्नेव विलासी स्वीकृतवान्खलशासी जैत्रीकृतबलपक्ष: सुद्रुरुहक्रमदक्षः श्रीदामप्रियकामः सुररिपुवाहितरामः क्षपयन्प्रलम्बकायं हलिना निर्मितमायं दैवतपरिणतलील: सुहृदानन्दनशीलः तत्र विदूरं याता: सुरभीलघुपदपाता: सममविष्यन्गोपः शंकितनिजधनलोपै Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy