SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ 42 OPENING : CLOSING: Catalogue of Sanskrit & Prakrit Manuscripts Pt II-B ( Appendix ) Jain Education International चैत्रार्द्राय समुद्भूतं शठकोपपदाह्वयम् । महापूदापात्र यतीन्द्रमहमाश्रये ॥१०॥ वैशाखे तु विशाखायां जातं गोविन्ददेशिकम् । रामानुजपदाम्भोजराजहंसमुपाश्रये ||११|| पौषहस्तसमुद्भूतं श्रीवत्सां गुरु ं भजे | श्रीरामानुज योगीन्द्रपादपंकजषट्पदम् ॥ १२॥ माघमास्ये अनूराधाजातं भट्टादेशिकम् । गोविन्दगुरुपादाब्जभृंगराजमहं भजे ||१३|| फाल्गुनोत्तरफाल्गुन्यां जातं वेदान्तिनं मुनिम् । श्री पराशर भट्टार्य पादरेखामहं भजे || १४ || कात्तिके कृत्तिकाजातं कलिजिद्दासमाश्रये । वेदान्तिमुनिपादाब्जश्रितं सूक्तिमहार्णवम् ।। १५ ।। ज्येष्ठे स्वातिसमुद्भूतं जगदार्यपदाश्रयम् । उदकपतोलिनिलय कृष्णपादं समाश्रये ॥ श्रीकृष्ण पादतनयः तुलायां श्रवणे जातं लोकार्य महमाश्रये । श्रीकृष्ण पादतनयं तत्पदाम्भोजषट्पदम् ॥१७॥ विशाखायां समुद्भूतं वैशाखे मास्यहं भजे | श्रीशैलेशगुरु लोकदेशिकांघ्रिसमाश्रितम् ||१८|| तुला मूलार्कसम्भूतं श्रीशैलेशपदाश्रयम् । यतीन्द्रपादप्रवरणं वन्दे वरवरं मुनिम् ॥ १६॥ सिहे पुनर्वसौ जातं वरदनारायणं मुनिम् । रम्यजामातृयोगीन्द्रपादरेखामहं भजे ||२०|| श्रीजन्मनक्षत्रतनय समाप्तम् । 3451 जयतिस्तोत्रम् श्रीरामाय नमः । ॐ जयति मीनतनपीनपावन महापुच्छस्फोटनाकृत प्रलयजलविहारी । लक्षजोजन महाशृङ्गधर दोरवर शेष बंधित धरणी नावधारी ॥ १ ॥ जयति सत्यव्रजराज ऋषिहस्तगतज्ञानरत्न सप्तऋषिमानसानन्दकारी । सुरहत वेदउद्धारकारणकृपाधारी वरवपुप्रकटमधुकैटहा [भा ] री ॥ २ ॥ जयति सर्वबीजादिबोदि ( धि ) त महामत्स्यावतारविस्तारगुरण कौन जाएँ । निलगिरि जगन्नाथ श्रुतिमाथ सोई दास माधव निरषि मन जु मानें ॥३॥ जयति योगीजनजीवनानंद पदपद्मपाणीतलविहारी । वेद इतिहास ने तक पुराणमत श्रागमादिका गीत प्रीतिकारी ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy