SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) Jain Education International श्रीरामानुजस्वामितनयः । मिथुने स्वातिजं विष्णोरथांशधन्विनः पुरे । प्रपद्ये स्व ( श्व) सुरं विष्णोविष्णुच्चितपुरस्मिखम् ।। १० ।। श्री भट्टनायतनयः । कर्कटे पूर्वफाल्गुन्यां तुलसीकाननोद्भवाम् । पाण्ड्ये विश्वंभरां गोदां वन्दे श्रीरङ्गनायकीम् ॥९९॥ श्रीगोदामातनयः चैत्र चित्रा च नक्षत्र कालग्रामे शुभाह्वये । कुमुदांशसमुद्भूतं मधुरं कविमाश्रये ॥ १२॥ श्री मधुरक वितनयः । द्वादशात्वारतनयः । चैत्र श्रवणनक्षत्रे कृतावरणं विभुम् । विष्णुमादिगुरु लक्ष्म्यै मन्त्ररत्नप्रदं भजे ॥ १ ॥ श्रीमान् विष्णुतनयः । फाल्गुनोत्तरफाल्गुन्यां सम्भूतां श्रियमाश्रये । विष्णोदिव्यपदाम्भोजघटकां तत्पदाश्रिताम् ।।२।। श्रीमहालक्ष्मीतनयः । तुलां गते दिनकरे पूर्वाषाढसमुद्भवम् । पद्मा पद्माम्बुजाश ( स ) क्तं सेनाधिपमहं भजे ॥ ३ ॥ वृषभे तु विशाखायां कुरुकापुरिकारिजम् । पाण्डयदेशे कलेरादौ शठारि तमुपास्महे ॥ ४ ॥ विशाखायां समुद्भूतं वैशाखे श्रीपराङ्कुशम् । सेनेशचररणाम्भोज सेवयोज्ज्वलमाश्रये ।। ५ ।। ज्येष्ठमासे हयनुराधां जातं नाथमुनि श्रये । यः श्रीशठारे श्रुतवान्प्रबन्धमखिलं गुरोः || ५ || चैत्रमासे सरोजाक्षं कृत्तिकाजातमाश्रये । नाथयोगिपदाम्भोजद्वन्द्वप्रवणमानसम् ||६|| कुम्भे मासि मच्चोद्भूतं राममिश्रमुपास्महे । पुण्डरीकाक्षपादाब्जमाश्रये मनसालिनम् ॥ ७ ॥ शुचौ मास्युत्तराषाढजातं यामुनदेशिकम् । श्रीराम मिश्र चरणसरोजाश्रयमाश्रये ॥ ८ । धनुर्ज्येष्ठा समुद्भूतं यामुनांघ्रिसमाश्रितम् । महापूर्णयतीन्द्राय मन्त्ररत्नप्रदं भजे ॥ 2 ॥ For Private & Personal Use Only 41 www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy