SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) द्वापरे शचीहृदयनन्दन प्रकटकीर्तिचन्द्र प्रभो, निजप्रणयनिर्भरं वितर देव तेभ्यः शुभम् ||६|| ___ इति श्रीचैतन्यदेवस्तोत्राणि । 3450. जन्मनक्षत्रतनयस्तोत्रम् श्रीमते रामानुजाय नमः । तुलायां श्रवणे जातं काञ्च्यां काञ्चनवारिजात् । पाञ्चजन्यांशं शरोयोगिनमाश्रये ॥१॥ इति शरोयोगीतनयः । तुलाघनिष्ठसम्भूतं भूतं कल्लोलमालिनः । तीरे फुल्लोत्पले मल्यां पूर्यामीडे गदांशकम् ।। २ ।। ____ इति भूतयोगितनयः। तुलाभिर्शतभिषाजातं मयूरपुरकरवात् । महान्तं महदाख्यातं वंदे श्रीनन्दकांशकम् ॥ ३ ॥ इति महदाह्वयतनयः वृश्चिके कृत्तिकाजातं चतुष्कविशिखामणिम् । षट्प्रबन्धकृतं शाङ्ग मूनि कलिघमाश्रये ॥ ४ ॥ इति परकालतनयः । वृश्चिके रोहिणीजातं श्रीपाणिनिचुलापुरे । श्रीवत्सांशं गायकेन्द्र मुनिवाहनमाश्रये ॥५॥ श्रीमुनिवाहतनयः। कोदण्डे ज्येष्ठनक्षत्रे मण्डं गुडिपुरोद्भवम् । चोलोबिलमालांशं भक्तांघ्रीरेणुमाश्रये ।। ६ ।। श्रीभक्तांघ्रीरेणुतनयः। मघायां मकरे मासे चक्रांशं भार्गवोद्भवम् । महीसारपुराधीशं भक्तिसारमहं भजे ।। ७ ॥ श्रीभक्तिसारतनयः। कुम्भे पुनर्वसौ जातं केरले चोलपट्टने । कौस्तुभांशं धराधीशं कुलशेखरमाश्रये ॥ ८ ॥ श्रीकुलशेखरतनयः । मेषासंभवं विष्णोर्दर्शनस्थापनोत्सुकम् । तुण्डीरमण्डले शेषमूत्ति रामानुजं भजे ॥ ६ ॥ श्रीरामानुजस्वामितनयः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy