SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 39 OPENING: CLOSING: घनस्वेदस्तोमस्तिमिततनुरुत्कीर्तनमुखी, स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ।।८।। अधीते गौरांगस्मरणपदवीमङ्गलतरं, कृती यो विस्रम्भः स्फुरदमलधीरष्टकमिदम् । परानन्दे संघस्तदमलपदाम्भोजयुगले, परिस्पा (स्फा) रा तस्य स्फुरतु नितरां प्रेमलहरी ॥९॥ [द्वितीयं स्तोत्रम् श्रीकृष्णचैतन्यचन्द्राय नमः । कलोयं विद्वांसः स्फुटमभियजन्ते द्युतिभरा दकृष्णाङ्गं कृष्णं मखविधिभिरुत्कीर्तनमयः । उपास्यं च प्राहुर्यमखिलचतुर्थाश्रमजुषां, ___स देवश्चैतन्याकृतिरतितरां न: कृपयतु ।।१।। शचीसूनो: कीत्तिस्तबकनवसौरभ्यनिबिडं, पुमान् यः प्रीतात्मा पठति किल पद्याष्टकमिदम् । स लक्ष्मीवानेतं निजपदसरोजे प्रणयितां, ददानः कल्याणीमनुपदमबाधां सुखयतु ।।६।। [तृतीयं स्तोत्रम्] श्रीचैतन्यचन्द्राय नमः । उपासितपदाम्बुजस्त्वमनुरक्तरुद्रादिभिः, प्रपद्य पुरुषोत्तमं पदमदभ्रमुद्भाजितः । समस्तजनमण्डलीस्फुरदभीष्टकल्पद्र मः, ___ शचीसूत मयि प्रभो कुरु मुक (कु)न्द मंदे कृपाम् ।।१।। न वर्णयितुमीशते गुरुतरावतारायिता, भवन्तमुरुवुद्धयो न खलु सार्वभौमादयः । परो भवतु तत्र कः पटुरतो नमस्ते परं, शचीसुत मयि प्रभो कुरु मुकुन्द मन्देक्षणम् ।।२।। अहं कनककेतकीकुसुमगौरदुष्ट: क्षिती, न दोषलवदर्शिता विविधदोषपूर्णेपि ते । अतः प्रवणया धिया कृपणवत्सल त्वां भजे, शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥८॥ इदं धरणिमण्डलोत्सवभवत्पदाङ्कषु ये, निविष्टमनसो नराः परिपठन्ति पद्याष्टकम् । OPENING. CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy