SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ 38 OPENING : CLOSING: Catalogue of Sanskrit & Prakrit Manuscripts Pt II-B ( Appendix) गोमूत्रिकाबन्ध: - Jain Education International मुरजबन्ध: - सर्वतोभद्र: वृहत्पद्मबन्ध: सा मल्लरङ्गे रमया फुल्लसारा मुदेधिता । श्रमनीरधरा तुष्टा बल्लवीरासदेवता ॥६॥ शुभासारससारश्रीः प्रभासान्द्रमसारसा (भा) । भाव (र) सा महसावित्ततरसा स ( ग ) स सारिताम् ॥ १०॥ रासावा हार (व) सारा सा ललास सलालसा । बलाराम मारलावहासमाददमासहा ॥ ११ ॥ तारप्रस्फारतालं सरभससरलं भासुरास्यं सुभालं, पापघ्नं गोपबालं करणहरकलं नीरभृद्वारनीलम् । चारुग्रीवं रुचालं रतमदतरलं चेतसा पीतचेलं, शीतप्रस्फीतशीलं वरय वरबलं वासुदेवं सबालम् ||१२|| इति चित्रकविता । 3449. चैतन्यदेवस्तोत्राणि [प्रथमस्तोत्रम् ] श्रीश्रीकृष्ण चैतन्य नित्यानन्दौ जयतः । श्रीमदीश्वररूपेण रसामृतकृता कृता । स्तवमालानुजीवेन [जीवेन ] समगृह्यत ॥ पूर्वं चैतन्यदेवस्य कृष्णदेवस्य तत्परम् । श्रीराधायास्ततः कृष्णराधयोलिख्यते स्तवः ॥ विरुदावली ततो नानाच्छन्दोभिः केलिसंहतिः । ततश्चित्रकवित्तानि ततो गीतावली ततः ।। ललितायमुना वृष्णिपुरीश्रीहरिभूभृताम् । वृन्दाटवी कृष्णनाम्नोः क्रमेण स्तवपद्धतिः ॥ तत्र श्रीचैतन्यदेवस्य— सदोपास्यः श्रीमान् धृतमनुजकायैः प्रणयितां, वहद्भिर्गीर्वाणगिरिशपरमेष्ठिप्रभृतिभिः । स्वभक्तेभ्यः शुद्धां निजभजन मुद्रामुपदिशन्, स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ १ ॥ सुरेशानां दुर्गं गतिरतिशयेनोपनिषदां, मुनीनां सर्वस्वं प्रणतपटलीनां मधुरिमा । विनिर्यासः प्र ेम्णो निखिल पशुपालाम्बुजदृशां, स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥२॥ भुवं सिञ्चन्नश्रुस्तुतिभिरभितः सान्द्रपुलकैः, परीताङ्गो नीपस्तव कनककिञ्जल्कजयिभिः । For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy