SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) CLOSING: COLOPHON : Jain Education International तत्रद्वयक्षराणि भ्रू जितानङ्गकोदण्डां लोलनीलालकावलिम् । कज्वलोज्ज्वलताराजच्चकोरीचारुलोचनाम् ॥३॥ व्रजराजकुमारवल्लभाकुल सीमन्तमरिण (णे) प्रसीद मे । परिवारगरणस्य ते यथा पदवी मे न दवीयसी भवेत् ॥ २२ ॥ करुणां मुहुरर्थये परं तव वृन्दावनचक्रवर्तिनी । अपि केशिरिपोर्यथा भवेत् स चटुप्रार्थनभाजनं जनः ||२३|| इमं वृन्दावनेश्वर्या जनो यः पठति स्तवम् । चाटुपुष्पाञ्जलि नाम स स्यादस्याः कृपास्पदम् ||२४|| इति चाटुपुष्पाञ्जलिः । चक्रबन्धः- 3448. चित्रकवितास्तोत्रम् अथ चित्रकवित्तानि रसासाररसुरारिः ससार सः । संसारासिरसी रासे सुरिरंसुः ससारसः ॥१॥ चर्चारुरोचिरुच्चोरा रुचिरोऽरं चराचरे । चौराचारोऽचिराच्चीरं रुचा चारुरचूचुरत् ॥२॥ धरे धराधरधरं धाराधरधुरारुधि (धम्) । धीरधीरारराधारि (धि ) रोधं राधा धुरन्धरम् ॥३॥ एकाक्षरम् - निनुन्नानोननं नूनं नानूनोन्नाननोऽनुनीः । नानेनानां निनुन्नो (न्न े) नं नौ (ना) नौन्नानाननो नूनी ( ननु ) ॥ ४ ॥ गन्धकृष्ट गुरून्मदालिनि वने हारप्रभातिप्लुतं, संपुष्णन्तमुपस्कृताध्वनि मयी ( यमी) वीचिश्रियो रञ्जकम् । सद्यः स्तुङ्गितविभ्रमं सुनिभृते शीतानिलैः सौख्यदे, देव नागभुजं सदा रसमयं तं नौमि कंचिन्मुदे ||५|| सर्पबन्ध: - रासे सारङ्गसंघाचितनवनलिनप्रायवक्षः स्थदामा, बर्हालङ्कारहारस्फुरदमलमहारागचित्रे जयाय । गोपाल दासवीथील लितहितरवस्फारहासः स्थिरात्मा, नव्योजस क्षरणोपाश्रितविततबलो वीक्ष्य रङ्गं बभाषे ||६|| पद्मबन्ध: - कलवाक्य सदालोक कलोदार मिलावक । कवलाद्याद्भुतालु (नू) क कल (नू) ताभीरबालक ॥७॥ 37 प्रातिलोम्यानुलोम्य- तायिसारधरा ( वधमा ) धारातिभायातमदारिहा । हारिधाव (दाम) तया भाति राधामाधवसायिता ||८|| समम् For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy