________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
CLOSING:
COLOPHON :
Jain Education International
तत्रद्वयक्षराणि
भ्रू जितानङ्गकोदण्डां लोलनीलालकावलिम् । कज्वलोज्ज्वलताराजच्चकोरीचारुलोचनाम् ॥३॥
व्रजराजकुमारवल्लभाकुल सीमन्तमरिण (णे) प्रसीद मे । परिवारगरणस्य ते यथा पदवी मे न दवीयसी भवेत् ॥ २२ ॥ करुणां मुहुरर्थये परं तव वृन्दावनचक्रवर्तिनी । अपि केशिरिपोर्यथा भवेत् स चटुप्रार्थनभाजनं जनः ||२३|| इमं वृन्दावनेश्वर्या जनो यः पठति स्तवम् । चाटुपुष्पाञ्जलि नाम स स्यादस्याः कृपास्पदम् ||२४||
इति चाटुपुष्पाञ्जलिः ।
चक्रबन्धः-
3448. चित्रकवितास्तोत्रम्
अथ चित्रकवित्तानि
रसासाररसुरारिः ससार सः । संसारासिरसी रासे सुरिरंसुः ससारसः ॥१॥ चर्चारुरोचिरुच्चोरा रुचिरोऽरं चराचरे । चौराचारोऽचिराच्चीरं रुचा चारुरचूचुरत् ॥२॥ धरे धराधरधरं धाराधरधुरारुधि (धम्) । धीरधीरारराधारि (धि ) रोधं राधा धुरन्धरम् ॥३॥
एकाक्षरम् - निनुन्नानोननं नूनं नानूनोन्नाननोऽनुनीः ।
नानेनानां निनुन्नो (न्न े) नं नौ (ना) नौन्नानाननो नूनी ( ननु ) ॥ ४ ॥ गन्धकृष्ट गुरून्मदालिनि वने हारप्रभातिप्लुतं,
संपुष्णन्तमुपस्कृताध्वनि मयी ( यमी) वीचिश्रियो रञ्जकम् । सद्यः स्तुङ्गितविभ्रमं सुनिभृते शीतानिलैः सौख्यदे,
देव नागभुजं सदा रसमयं तं नौमि कंचिन्मुदे ||५||
सर्पबन्ध: - रासे सारङ्गसंघाचितनवनलिनप्रायवक्षः स्थदामा, बर्हालङ्कारहारस्फुरदमलमहारागचित्रे जयाय । गोपाल दासवीथील लितहितरवस्फारहासः स्थिरात्मा,
नव्योजस क्षरणोपाश्रितविततबलो वीक्ष्य रङ्गं बभाषे ||६||
पद्मबन्ध: - कलवाक्य सदालोक कलोदार मिलावक । कवलाद्याद्भुतालु (नू) क कल (नू) ताभीरबालक ॥७॥
37
प्रातिलोम्यानुलोम्य- तायिसारधरा ( वधमा ) धारातिभायातमदारिहा । हारिधाव (दाम) तया भाति राधामाधवसायिता ||८||
समम्
For Private & Personal Use Only
www.jainelibrary.org