SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute (Jodhpur Collection) मुक्ताविभूषणविराजितचारुदेहा पापं विनाशयतु मे सुकृतप्रवाहा ||१|| Jain Education International दुर्गाराममहं प्रणम्य पितरं गोविन्दरामात्मजं, साहित्यालय रङ्गनाथतनयं श्रीकृष्णभट्ट गुरुम् । टीका बालमुदे करोमि विशदां गङ्गाह (ल) हर्या: पुरा, तुष्यन्तु प्रतिभाजुषश्चपलतां वीक्ष्यार्भकस्य स्फुटाम् ||२|| अथ चिकीर्षितस्य पीयूषलहर्याख्यस्तवराजस्य निर्विघ्नसमाप्तिकामनया जगन्नाथाभिधेयः पण्डितवर्यः स्तवाधिष्ठात्री देवतां स्तोति — समृद्धयेति । संववेदर सद्विदन्तकुमिते वर्षे शुभे माधवे, मासे कृष्णदले शशाङ्कदिवसे श्रीद्वादशी सा तिथो । दुर्गारामतनुजनिर्दलपतिर्गङ्गालहर्याः स्तुते ष्टीni बालविबोधिनीं स निरमाद् भागीरथीप्रीतये ॥ इति श्रीदुर्गाशमसूरिसूनु - दलपति रामविरचिता गङ्गालहरीटीका बालबोधनीनाम्नी समाप्ता तया भागीरथी प्रीयताम् । 3415. गङ्गास्तोत्रम् ॥ ॐ नमो गङ्गायै ॥ चिरं विरञ्चिपूज्य विष्णुपादवारिधारिणी, प्रताप पट्टिकांह्रियष्टिकाविहारिणी । शशाङ्ककान्तपूरकेण पापकूटकन्दिनी. जगत्त्रिदोषतस्तु नः पुनातु जह नुनन्दिनी ॥ १ ॥ शिवोत्तमाङ्गवेदिकाविहार सौख्य कारिणी, ततो भगीरथाङ्गसङ्गमर्त्यलोकचारिणी । त्रिमार्गगा त्रितापहा त्रिलोकशोकखण्डिनी, जगत्रिदोषतस्तु नः पुनातु जह, नुनन्दिनी || २ || सुमेरुशृङ्गदेव लोकपालवासपूजिता, पुराणवेदवादनादकालकण्ठकूजिता । जगत्रिदोषतस्तु नः पुनातु जह, नुनन्दिनी ॥३॥ त्रिताप दुःखदीन जीवजन्मबीजमन्दिनी, हिमाद्रिकन्दराविहारसिद्धचारणाङ्गना, सुगीतनृत्यतालभेदकामकेलिनन्दना । सुकुञ्जपुञ्जवञ्जुल प्रफुल्ल सूनगन्धिनी, 33 जगत्त्रदोषतस्तु नः पुनातु जह नुनन्दिनी ||४| For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy