SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ 32 CLOSING : COLOPHON : Post-Colophonic OPENING : Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B ( Appendix) Jain Education International यत्पादपङ्कजं नृणां ज्ञानदं नष्टचेतसाम् । तं गुरु परमानन्दं वन्दे श्रीराघवाभिधं ॥२॥ श्रीमद्दिव्यहास्यपादकमलद्वन्द्वापचित्यातः, श्रीमद्रामचरित्र मानससरश्चार्य कहं सोत्तमः । नित्यं श्रीवर देशभक्तिजलधेः प्रोत्साहकर्तेन्दुव च्छ्रीमान् केशवरामलोकविदितः प्रीणातु नः सद्गुरुः ||३|| यो धारयति श्रीगङ्गां जटामण्डल मन्दिरे । सच्चिदानन्दैकरूपां तं वन्दे श्रीकरं शिवम् ॥४॥ गौतमान्वयसम्भूतो रामकृष्णात्मजः सुधीः । चतुर्भुजः स्वबोधाय करोत्येतां तरंगिणीम् ||५| प्राद्याचार्यकृतप्रबन्धजलधेः सद्भावसंशीकशन्, श्रीमत्सद्गुरुदत्त ज्ञानपुटकेनाहृत्य स्वान्ते हृदि । श्रीगङ्गादपद्ममविकसत्प्रोच्छून पूरैस्तता, दिव्यां भावतरङ्गिणीं व्यतनवं मज्जन्तु सम्मानसाः || ६ || तयैव दत्तया बुद्धा तत्कीर्तिविवृती कृता । सँव सच्चिद्घना गङ्गा तथा प्रीरणातु सर्वगा । । १ ॥ समस्तजगदाधारां सर्वशक्त्युपबृंहिताम् । दीन कारुण्यसम्पूर्णां वन्दे ब्रह्मद्रवां पराम् ||२|| सर्व सद्गुणसम्पन्नां चिदानन्दैकरूपिणीम् । ईश्वरीं सर्वलोकानां गङ्गां ब्रह्मद्रवां भजे ॥ ३ ॥ रामकृष्णात्मजः श्रीमान् नाम्ना चतुर्भुजः सुधीः । व्याकरोद् वं शुभां टीकां गङ्गाभक्तितरङ्गिणीम् ||४|| मया तु निजबोधाय कृतेयं नैव सर्वतः । तथापि सुधियः सर्वे क्षन्तुमर्हथ मे ह्यम् ॥ ५॥ इति । इति श्रीमदगौतमान्वय प्रसूतश्रीरामकृष्णात्मजचतुर्भु' जमिश्रविरचिता श्रीगङ्गाहर्यास्तरङ्गिणी वृद्धिमगात् । श्रीमहादेव्यै गङ्गायै नमो नमः श्रीरस्तु कल्याणमस्तु लेखक पाठकयोः । मिति ज्येष्टकृष्णा १३ रविवासरे संवत् १६०६ पुस्तकमिदं महता श्रीश्रमरदासेन लिखायितम् ।। लिप्यकृतं सालिग्रामेण । 3414. गङ्गालहरी सटीका श्रीगणेशाय नमः भागीरथी त्रिदशसेवितपादपद्मा, अब्जाभयामृतकरी रवराद्व्यहस्ता । For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy