SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ___ 34 34 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) चकोरचक्रवाकहंसवृन्दकूलरञ्जिता, मृणालखण्डधूतवायुपूतसत्वसञ्जिता। शवाङ्गपूतिगन्धहारिवारिराशिस्यन्दिनी, ___ जगत्रिदोषतस्तु नः पुनातु जह नुनन्दिनी ॥५॥ सरस्वतीप्रपूरसूरकन्यकाम्बुसङ्गिनी, ___मुनीन्द्रवृन्दवन्दिता त्रिवेरिणका तरङ्गिणी । मुमुक्षुसङ्घसेविता सुतीर्थबुद्धिवन्दिता, ___ जगत्रिदोषतस्तु नः पुनातु जह नुनन्दिनी ।।६॥ सुराङ्गनाङ्गलेपगन्धमत्तभृङ्गमालिनी, ___ नभस्वदीरिताम्बुवाधिहस्तलास्यशालिनी । तटप्रवासिजन्तुशुद्धबुद्धिबोधनन्दिनी, जगत्रिदोषतस्तु नः पुनातु जह नुनन्दिनी ॥७॥ रसालवेतसीतमालसालकुञ्जपावनी, मयूरकोकिलाप्रमत्ततीरशोभितावनी। अनेकदेशकूलवासिकालभीतिदंदिनी, जगत्रिदोषतस्तु नः पुनातु जह, नुनन्दिनी ।।८।। नरेन्द्रपुत्रमुक्तिदा सुरेन्द्रलोकसाधनं, स्वसेवकाय दातृका सुतं पवित्रिका धनम् । नदीशपूरसङ्गमेन विश्वतापकन्दिनी, जगत्रिदोषतस्तु नः पुनातु जह नुनन्दिनी ॥६॥ तव प्रवाहसञ्चलविलोलवीचिदोलितं, सुमीनकङ्ककर्षितं शृगालकाकभक्षितम् । नरं विलोक्य सादरं विकुण्ठलोकगामिनं, वदन्ति देवि देवता भृशं त्वदीयविस्मयम् ॥१०॥ विधेहि देवि मे मतिं त्वदीयवारिसेवने, शुभेतरे कदाचन प्रतीतिरस्तु मा बुधे । तवाम्बुपानमादरात् प्रकुर्वतः प्रदक्षिणं, त्ददीयवारसेचिमीक्षतः प्रयातु देवि मे दिनम् ।।११।। मुरारिपादसेविना नारायणेन सूरिणा, सुगङ्गकाष्टकं शुभं कृतं गुरुप्रभावतः । नरः पठेदिदं सदा शुचिः प्रभातकालतः, प्रयाति वाञ्छितं फलं स जाह नवीप्रसादतः ।।१२।। इति श्रीनारायणभट्टविरचितं श्रीगङ्गास्तोत्रं सम्पूर्णम् । शुभम् । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy