SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ____30 30 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix ) OPENING: मायावादकरीन्द्रदर्पदलने नास्येन्दुराजोद्गतः, श्रीमद्भागवताख्यदुर्लभसुधावर्षेण वेदोक्तिभिः । राधावल्लभसेवया तदुचितप्रेम्णोऽपि देशैरपि, श्रीमद्वल्लभनामधेयसदृशे (शो) भावी न भुतोऽस्त्यपि ।।६।। क्वचित् पाण्डित्यं चेन्न निगमगतिः सापि यदि न, क्रिया सा सापि स्यात् यदि न हरिमागें परिचयः। यदि स्यात् सोऽपि श्रीव्रजपतिरतिर्ने ति निखिल गुणैरन्यः को वा विलसति विना वल्लभवरम् ॥७॥ इति विट्ठलेश्वरविरचितं कृष्णप्रेमामृतं समाप्तः । 3383. कृष्णलीलास्तोत्रम् जीयान्नाम मुरारे: प्रेममरन्दस्य नव्यमरविन्दं, भवति यदा भासोपि स्वातिजलं मुक्तिमुक्तायाः ॥१॥ नन्दोत्सवादयस्ताः कंसवधान्ता हरेर्महालीला:। छन्दोभिललिताङ्गरष्टादशभिनिरूप्यन्ते ॥२॥ दनुजतृणकदम्बोद्दामदावाग्निराशे, कुसुमितरविकन्यातीरवन्याकरीन्द्र । मदकलपशुपालीलोचनेन्दीवरेन्दो, भवतु तव चरित्र मगिरां मण्डनाय ॥३॥ तदङ्गगिरिकूटप्रभेदपविशीलः, सुहृद्भिरपिहृष्टभुजाभिरभिमृष्टः । सुरैश्च सुमनोभिर्वराभिरभिवृष्टः, ___ तनोतु मयि तुष्टि स्ववत्सकुलपाली ॥ अपि स्फारामोदे प्रतिपदसुधाकोटिमधुरे, पुराणग्रामान्तर्वहति तव लीलारसझरैः । मनोवत्सः पातु विषयविषगर्ने विशति मे, कृपायष्टया तूर्णं दमय तममु तर्णकपते ॥ प्रफुल्लकुसुमावलीनामेदं छन्दः । 3412. गङ्गालहरी (पीयूषलहरी) भाषाकवित्तसहिता अथ गंगालहरी टीकासहत लीखते । इलोक- समृद्ध सौभाग्यं सकलवसुधायाः किमपि तं, महैश्वयं लीलाजनितजगतः खण्डपरशोः । CLOSING: OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy