SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) OPENING: CLOSING: COLOPHON: 3380. कृष्णप्रेमामृतरसायनस्तोत्रम् श्रीराधाकृष्णाभ्यां नमः एकदा कृष्णविरहा ध्यायन्ति प्रियसङ्गमम् । मनोबाष्पनिरासार्थं जल्पतीदं मुहुर्मुहुः ॥१॥ कृष्ण कृष्णेन्दुरानन्दो गोविन्दो गोकुलोत्सवः । गोपालो गोप गोपेशो वल्लवेन्दो(न्द्रो)व्रजेश्वरः ॥२॥ खेलालीलापरिश्रान्तः स्वेदाम्बुरुचिराननः । गोपीकांगलसत् श्रीमान् मलयानिलसेवितः ॥३४।। इत्येवं प्राणनाथस्य प्रेमामतरसायनम् । यः पठेत् शृणुयाद्वापि स प्रेम लभे (भते) ध्रुवम् ।।३।। श्रीकृष्णचंतन्यविरचितं श्रीकृष्णप्रेमामृतस्तोत्र सम्पूर्णम् । 3381. कृष्णप्रेमामृतरसायनस्तोत्रम् श्रीकृष्णाय नमः। स्फुरत्कृष्णप्रेमामृतरसभरेणातिभरिता, विहारन् (२)कुर्वारणा व्रजपतिविहाराब्धिषु सदा। प्रियागोपीभर्तुः स्फुरतु सततं वल्लभ इति, प्रथावत्यस्माकं हृदि सुभगमूर्तिः सकरुणा ॥१॥ श्रीमद्भागवतप्रीतिपदमणिवरभावांशुभूषिता मूर्तिः । श्रीवल्लभाभिधानस्तनोतु निजदासस्य सौभाग्यम् ॥२॥ मायावादतमो निरस्य मधुभिः सेवाख्यवद्भुितं, दुःप्रापं प्रकटं चकार करुणारागातिसम्मोहनम् । श्रीमद्गोकुलनाथसंगमसुधासंप्रापकं तत्क्षणात्, । स श्रीवल्लभभानुरुल्लसति यः श्रीवल्लवीशांतरः ।।३।। यदंघ्रिनखमण्डलप्रसृतवारिपीयूषयुग वराङ्गहृदयः कलिस्तृणमिवेह तुच्छीकृतः । व्रजाधिपतिरिन्दिराप्रभृतिमृग्यपादाम्बुजः, क्षणेन परितोषितस्तदनुगत्वमेवास्तु मे ॥४॥ अघोषतमसावृतं कलिभुजंगमासादित, जगद्विषयसागरे पतितमस्वधर्मे रतिम् । यदीक्षणसुधानिधिः समुदितो नु पङ्कामृता दमृत्युमकरोत् क्षणादरणमस्तु मे तत्पदम् ।।५।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy