________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
OPENING:
CLOSING:
COLOPHON:
3380. कृष्णप्रेमामृतरसायनस्तोत्रम्
श्रीराधाकृष्णाभ्यां नमः एकदा कृष्णविरहा ध्यायन्ति प्रियसङ्गमम् । मनोबाष्पनिरासार्थं जल्पतीदं मुहुर्मुहुः ॥१॥ कृष्ण कृष्णेन्दुरानन्दो गोविन्दो गोकुलोत्सवः । गोपालो गोप गोपेशो वल्लवेन्दो(न्द्रो)व्रजेश्वरः ॥२॥ खेलालीलापरिश्रान्तः स्वेदाम्बुरुचिराननः । गोपीकांगलसत् श्रीमान् मलयानिलसेवितः ॥३४।। इत्येवं प्राणनाथस्य प्रेमामतरसायनम् ।
यः पठेत् शृणुयाद्वापि स प्रेम लभे (भते) ध्रुवम् ।।३।। श्रीकृष्णचंतन्यविरचितं श्रीकृष्णप्रेमामृतस्तोत्र सम्पूर्णम् । 3381. कृष्णप्रेमामृतरसायनस्तोत्रम्
श्रीकृष्णाय नमः। स्फुरत्कृष्णप्रेमामृतरसभरेणातिभरिता,
विहारन् (२)कुर्वारणा व्रजपतिविहाराब्धिषु सदा। प्रियागोपीभर्तुः स्फुरतु सततं वल्लभ इति,
प्रथावत्यस्माकं हृदि सुभगमूर्तिः सकरुणा ॥१॥ श्रीमद्भागवतप्रीतिपदमणिवरभावांशुभूषिता मूर्तिः ।
श्रीवल्लभाभिधानस्तनोतु निजदासस्य सौभाग्यम् ॥२॥ मायावादतमो निरस्य मधुभिः सेवाख्यवद्भुितं,
दुःप्रापं प्रकटं चकार करुणारागातिसम्मोहनम् । श्रीमद्गोकुलनाथसंगमसुधासंप्रापकं तत्क्षणात्, ।
स श्रीवल्लभभानुरुल्लसति यः श्रीवल्लवीशांतरः ।।३।। यदंघ्रिनखमण्डलप्रसृतवारिपीयूषयुग
वराङ्गहृदयः कलिस्तृणमिवेह तुच्छीकृतः । व्रजाधिपतिरिन्दिराप्रभृतिमृग्यपादाम्बुजः,
क्षणेन परितोषितस्तदनुगत्वमेवास्तु मे ॥४॥ अघोषतमसावृतं कलिभुजंगमासादित,
जगद्विषयसागरे पतितमस्वधर्मे रतिम् । यदीक्षणसुधानिधिः समुदितो नु पङ्कामृता
दमृत्युमकरोत् क्षणादरणमस्तु मे तत्पदम् ।।५।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org