SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ___28 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (.ammandir सदारवृद्धबालकः समस्तधेनुपालकै विलोकितः स्मिताननः कृतोरगावमाननः ।। प्रणुनभोगरोधनः सुहृद्गणाधिशोधनः, श्रिताण्डजेन्द्रविभ्रमः स्फुरत्करालविक्रमः । स्वमूर्द्ध रत्नपिञ्जरं निरस्य नागकुञ्जरं, प्लुतेन तस्य रङ्गत: फणाङ्गणेषु संगतः ॥ प्रणीतदिव्यनर्तनः कृतोत्सवानुवर्तन:, प्रसूनवृन्दवर्षिभिः खलाई नेन हर्षिभिः । सपद्मभूपिनाकिभिः नभस्यनल्पनाकिभिः, स्तुतो विचित्रबालक: सुलास्यतश्च लालकः ।। सखि स्वबाल्यचञ्जलं परिभ्रमदिगञ्चलं, सुशोभनाङ्गहारकं भुजङ्गदर्पदारकम् । प्रणीतनृत्यहस्तकं विलासकम्पिमस्तकं, विकासिहास्यकोरकं विलोलकण्ठडोरकम् ।। रसादमुं समग्रतः स्फुटं नटतमग्रत:. __ सुतं विलोकयाधुना त्वमीक्षणेन साधुना । व्रजेश्वरीति योषितां गिरं प्रमोदघोषितां, निशम्य लब्धमोदया विलोकितो यशोदया। खलप्रमई ने खरः श्रिया ह्यनङ्गशेखरः, फणबजे मुहुःप्लुतः फरणावतीगणैः स्तुतः । तदातिदक्षिणाशयः फणीश्वरे कृताभयः, क्षणादमूभिरचितः पराद्ध गन्धचितः । श्रुतिप्रसक्तकैरवः फरिणबजेष्वभैरवः, स्वबन्धुवृन्दनन्दनः कृतार्यपादवन्दनः । प्रहर्षतोऽविलम्बया विचुम्बितस्त्वमम्बया, जय प्रभो कृपानिधे विलासरत्नवारिधे ।। नतार्तिपूरशातनः प्रसीद मे सनातनः ।। कामं दामोदर मममनः पन्नगः पीनभोगो दुष्टाशीभिः कुटिलवलनैर्मोभयत्येष लोकम् । तद्विक्रान्तस्त्वमुदितपदद्वन्द्वपंकेरुहाङ्क, कुर्वन् दर्वीकरदमन हे ताण्डवैर्दण्डयामुम् ।। अनङ्गशेखरच्छन्दः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy