SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) COLOPHON : OPENING : CLOSING : COLOPHON : Jain Education International चन्द्राश्वभुवने शाके (१४७१) पौषे गोकुलवासिना । इयमुत्कलिका पूर्वा वल्लरी निर्मिता मया ।। ७२ ।। इति श्रीउत्कलिकावल्लरी समाप्त | 3368. कार्पण्यपञ्जिकास्तोत्रम् श्रीवृन्दावनेश्वर्यै नमः तिष्ठन् वृन्दाटवीकुञ्जे विज्ञप्ति विदधात्यसौ । वृन्दाटवीशयोः पादपद्मषु कृपरणो जनः ॥ १॥ नवेन्दीवरसन्दोहसौन्दर्यास्कन्दनप्रभम् । चारुगोरोचनागर्वगौरवग्रासिगौरभाम् ||२| या वृन्दावने जन्तुरनर्होप्येष वास्यते । तयैव कृपया नाथ सिद्धि कुरुतमीप्सितम् ॥४४॥ कार्पण्यपञ्जिकामेतां सदा वृन्दाटवीनटौ । गिरैव जल्पतोप्यस्य जन्तोः सिद्धयतु वाञ्छितम् ।।४५॥ इति कार्पण्यपञ्जिकास्तोत्रम् । 3871. कालियदमनस्तोत्रम् मथ कालियदमनम् - कालियस्य फरणरत्नकुट्टिमं कुट्टयन् पदसरोजघट्टनैः ॥ मङ्गलानि वितनोतु ताण्डवं पण्डितस्तव शिखण्ड शेखरः जगद्विघातसङ्गमं गरुत्मतागजङ्गमं, भुजङ्गमण्डलीपदं पतङ्गनन्दिनी ह्रदम् । विषाग्निदग्धनीरजं निरीक्ष्य तस्य तीरजं, मुदधिरुह्य दर्पतः कदम्बमुग्रसर्पतः ॥ क्षरणादशंकितस्ततः पतन् गुरु समंततः, पयोविकीर्णवानलं परिज्वलद्विषानलम् । धनुः शते सतां गतिर्भजोद्धताम्बुसंहतिः, करालदृष्टिदारुणैः फणैर्मणिप्रभारुणैः ।। युतेन लोकदाहिना विनाद्य कालियाहिना, रुषोद्भटेन वेष्टितः प्रपन्नबालचेष्टितः । ततोऽद्भुताबलोकतः समेत्य तीव्रशोकत स्तनुस्खलत्पटालिभिः महार्त्तनादशालिभिः || बलोपदेशसारतस्तदा हृदावतारतः, शनैर्निवृत्तलालसैर्मुहुर्व्यथाकुलालशैः (सः) । For Private & Personal Use Only 27 www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy