________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
Jain Education International
यस्याहनिशमुदये जनेक्षरणानि,
द्रागब्जान्यपि च विकासमाप्नुवन्ति । मुच्यन्ते भ्रमरगणाश्च नूतनोढा,
मार्तण्डं गदहरणाय तं प्रपद्ये ॥ ६ ॥
यस्मिन् वैश्रवणदिशं प्रयाति देवे,
भव्यानां भवति हि कर्मणां प्रवृत्तिः ।
सस्यानां शमनदिशं जनिः समेषां,
मार्तण्डं गदहरणाय तं प्रपद्ये ||७||
श्री भानो दिनकर भास्करोष्णरश्मे,
श्रादित्यारुणतरणे
हिरण्यगर्भ ।
मार्तण्डं गदहरणाय तं प्रपद्ये ||८||
इत्येवं सततजपंतमुद्धरन्तं,
सूर्याष्टकं भक्तियुतः पठेद् यः ।
रामेण सीतोपपदेन क्लृप्तं,
नैरोग्यमायुर्धनधान्यवृद्धि
मासाद्य मुक्ति च लभेत सोऽन्ते || १ ||
इति श्रीपर्वणीकरोपना मक-श्रीलक्ष्मण भट्टात्मज सतीगर्भ सम्भव - श्री सीतारामकवि विरचितं श्रीसूर्याष्टकस्तोत्रं सम्पूर्णम् ।
पञ्चानामपि देवानां गङ्गाभैरवयोर्गुरोः । मारुतेर्जम्बुवाहिन्याः दशस्तोत्राणि मत्कृतिः ॥ १ ॥ श्रीसूर्यार्पणमस्तु | कल्याणमस्तु । श्रीरस्तु ॐ ।
3325. हरिरासाष्टपदी
( वसन्तरागे - एकतालि ताले) हरिरिह व्रजयुवतिशतसङ्गे ।
25
विलसति करिणीगणवृसवारणधर इव रतिपतिमानाभङ्गे । ध्रुवपद विभ्रमसंभ्रमलोलविलोचनभूषितसंवितभावम् ।
कापि दृगञ्चलकुवलयनिकरैरञ्चति नं ( त ) कलरावम् ॥ १॥ स्मितरुचिरुचिरतराननकमलमुदीक्ष्य हरि (रि) रतिकन्दम् । चुम्बति कापि नितम्बवतीकरतल धृतचिबुकम मन्दम् ||२|| उद्भटभावविभविति (व्यक्ति) चापल मोहन निधुवनशाली । रमयति कामपि पी घनस्तन विलुलितनवघनमाली ||३|| निजपरिरम्भकृतेऽद्भुततरमभिवीक्ष्य हरि सविलासम् । कामपि कापि बलादकरोदग्रे कुतुकेन सहासम् ||४||
For Private & Personal Use Only
www.jainelibrary.org