SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) Jain Education International यस्याहनिशमुदये जनेक्षरणानि, द्रागब्जान्यपि च विकासमाप्नुवन्ति । मुच्यन्ते भ्रमरगणाश्च नूतनोढा, मार्तण्डं गदहरणाय तं प्रपद्ये ॥ ६ ॥ यस्मिन् वैश्रवणदिशं प्रयाति देवे, भव्यानां भवति हि कर्मणां प्रवृत्तिः । सस्यानां शमनदिशं जनिः समेषां, मार्तण्डं गदहरणाय तं प्रपद्ये ||७|| श्री भानो दिनकर भास्करोष्णरश्मे, श्रादित्यारुणतरणे हिरण्यगर्भ । मार्तण्डं गदहरणाय तं प्रपद्ये ||८|| इत्येवं सततजपंतमुद्धरन्तं, सूर्याष्टकं भक्तियुतः पठेद् यः । रामेण सीतोपपदेन क्लृप्तं, नैरोग्यमायुर्धनधान्यवृद्धि मासाद्य मुक्ति च लभेत सोऽन्ते || १ || इति श्रीपर्वणीकरोपना मक-श्रीलक्ष्मण भट्टात्मज सतीगर्भ सम्भव - श्री सीतारामकवि विरचितं श्रीसूर्याष्टकस्तोत्रं सम्पूर्णम् । पञ्चानामपि देवानां गङ्गाभैरवयोर्गुरोः । मारुतेर्जम्बुवाहिन्याः दशस्तोत्राणि मत्कृतिः ॥ १ ॥ श्रीसूर्यार्पणमस्तु | कल्याणमस्तु । श्रीरस्तु ॐ । 3325. हरिरासाष्टपदी ( वसन्तरागे - एकतालि ताले) हरिरिह व्रजयुवतिशतसङ्गे । 25 विलसति करिणीगणवृसवारणधर इव रतिपतिमानाभङ्गे । ध्रुवपद विभ्रमसंभ्रमलोलविलोचनभूषितसंवितभावम् । कापि दृगञ्चलकुवलयनिकरैरञ्चति नं ( त ) कलरावम् ॥ १॥ स्मितरुचिरुचिरतराननकमलमुदीक्ष्य हरि (रि) रतिकन्दम् । चुम्बति कापि नितम्बवतीकरतल धृतचिबुकम मन्दम् ||२|| उद्भटभावविभविति (व्यक्ति) चापल मोहन निधुवनशाली । रमयति कामपि पी घनस्तन विलुलितनवघनमाली ||३|| निजपरिरम्भकृतेऽद्भुततरमभिवीक्ष्य हरि सविलासम् । कामपि कापि बलादकरोदग्रे कुतुकेन सहासम् ||४|| For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy