SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ 24 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) सुखमुखरविशाखानर्मणा स्मेरवक्त्रो, ब्रजजनयुवराजः कांक्षितं मे कृषीष्टः ।।७।। त्वयि रहसि मिलन्त्यां सम्भ्रमन्यासभुग्ना प्युषसि सखि तवालीमेखला पश्य भाति । इति विवृतरहस्यैह पयन् सुष्टु राधां, व्रजजनयुवराजः कांक्षितं मे कृषीष्टः ।।८।। व्रजजनयुवराजस्याष्टकं तुष्टबुद्धिः, कलितवरविलासं यः प्रयत्नादधीते । परिजन गणनायां नामतस्यानुरज्यन्, विलिखति किल वृन्दारण्य राज्ञीरसज्ञः ॥६॥ इति श्रीव्रजनवयुवराजस्याष्टकम् । 3310. सूर्याष्टकम् श्रीसूर्याय नमः । यो देवः प्रतिदिनमन्धकारमग्नं, __ त्रैलोक्यं प्रलयमिवोपयातमारात् । उद्धत्ते करनिकरेण सानुकम्पं, मार्तण्डं गदहरणाय तं प्रपद्ये ॥१॥ यं शम्भोस्तनुमतनुं हरेश्च नेत्र, वेदानां विबुधगणे प्रधानमय॑म् । क्षत्राणां कुलपुरुषं च मूलमाहु. मर्तिण्डं गदहरणाय तं प्रपद्ये ॥२॥ येनाहो रजनियताखखाभ्रखाभ्र भव्योमाङ्गरसशराक्षियोजनात्मा । यं गच्छत्कनकरथेन लंध्यतेऽध्वा, मार्तण्डं गदहरणाय तं प्रपद्ये ॥३॥ यस्मै प्रागुषसि धरामरैः प्रबुद्ध - ___ मंदेहासुरकर (?) विघ्नवारणाय । सायं च त्रिरहरहः प्रदीयतेऽयं, मार्तण्डं गदहरणाय तं प्रपद्ये ॥४॥ यस्मादञ्जलिजलदानमात्रतुष्टात्, कुष्टाद्यामयनिकृतरपीह मत्यः । प्रारोग्यं कृतनमनाच्च लभ्यते द्राङ्, मार्तण्ड गदहरणाय तं प्रपद्ये ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy