SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) 3284. वजनवयुवद्वन्द्वाष्टकम् श्रीराधाकृष्णौ जयतः। अदुविधविदग्धतास्पदविमुग्धवेशप्रियो रमन्दशिखिकन्धरा कनकनिन्दिवासः श्रियोः । स्फुरत्पुरटकेतकीकुसुमविभ्रमाभ्रप्रभा निभाङ्ग महसोर्भजे वजनवीनयूनोर्युगम् ॥१॥ समृद्धविधुमाधुरीविधुरताविधानोद्ध रै नवाम्बुरुहरम्यतामदविडम्बिनारंभिभिः । विलिम्पदिव वर्णकावलिमहोदरैदिक्तटी. मुखद्युतिभरैर्भजे वजनवीनयूनोयुगम् ।।२।। विलासकलहोद्धतिस्खलदमन्दसिन्दूरभा - गखर्वमदनांकुशप्रकरविभ्रमैङ्कितम् । मदोद्धरमिवेभयोमिथुनमुल्लसद्वल्लवी गृहोत्सवरतं भजे बजनवीनयूनोयुगम् ॥३॥ घनप्रणयनिर्भरप्रसरलब्धपूर्तमनो, ___ हृदस्य परिवाहितामनुसरद्भिरस्र : प्लुतम् । स्फुरत्तनुरुहाङकुरैर्नवकदम्बजृम्भश्रियं बजत्तदनिशं भजे वजनवीनयूनोयुगम् ॥४॥ अनङ्गरणविभ्रमे किमपि बिभ्रदाचर्यक, मिथश्चलदृगञ्चलद्युतिशलाकया कीलितम् । जगत्यतुलधर्मभिर्मधुरनर्मभिस्तन्वतो. मिथो विजयितां भजे वजनवीनयूनोर्युगम् ॥५॥ अदृष्टचरचातुरीचणचरित्रचित्रायितैः, ___सह प्रणयिभिर्जनैविहरमाणयोः कानने । परस्परमनो मृगं श्रवणचारुणा चर्चरी. चयेन रजयद् भजे वजनवीनयूनोयुगम् ॥६॥ मरन्दभरमन्दिरप्रतिनवारविन्दावली, सुगन्धिनि विहारयोर्जलविहारविस्फुजितैः । तपे सरसिवल्लभे सलिलवाद्यविद्याविधौ, विदग्धभुजयोर्भजे वजनवीनयूनोयुगम् ॥७॥ मृपाविजयकांक्षिभिः प्रथितचातुरीराशिभि लहस्य हरणं हठात् प्रकटयद्भिरुच्चैगिरा। तदक्षकलिदक्षयोः कलितपक्षयोः साक्षिभिः, कुलैः स्वसुहृदां भजे वजनवीनयूनोयुगम् ।।८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy