SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute (Jodhpur Collection) 21 विकुण्ठपुरसंश्रयाद् विपिनतोऽपि निःश्रेयसात्, सहस्रगुणितां श्रियं प्रदुहती रसश्रेयसीम् । चतुर्मुखमुखैरपि स्पृहिततार्णदेहोद्भवा, जगद्गुरुभिरग्रिमैः शरणमस्तु वृन्दाटवी ॥२॥ अनारतविकस्वरव्रततिपुञ्जपुष्पावली, विसारिवरसौरभोद्गमभरैश्चमत्कारिणी। अमन्दमकरन्दभृद्विटपिवृन्दबन्दीकृत ___द्वि[२] फकुलनन्दिता शरणमस्तु वृन्दाटवी ।।३।। क्षणधुतिघनश्रियोजनवीनयूनोः पदैः, सुवल्गुभिरलङ्कृता ललितलक्ष्मलक्ष्मीभरैः । तयोर्नखरमण्डलीशिखरकेलिचर्योचित. वृता किशलयाकुरैः शरणमस्तु वृन्दाटवी ॥४॥ अजेन्द्रसखनन्दिनीशुभतराधिकारक्रिया __ प्रभावजसुखोत्सवस्फुरितजङ्गमस्थावरा। प्रलम्बदमनानुजध्वनितवंशिकाकाकली, रसज्ञमृगमण्डला शरणमस्तु वृन्दाटवी ॥५॥ अमन्दमुदिराम्बुदाभ्यधिकमाधुरीमेदुर ___ व्रजेन्द्रसुतवीक्षणोन्नटितनीलकण्ठोत्करा। दिनेशसुहृदात्मजा कृतनिजाभिमानोल्लस ल्लताखगमृगाङ्गना शरणमस्तु वृन्दाटवी ॥६।। अगण्यगुणनागरीगणगरिष्ठगान्धर्विका मनोजरणचातुरीपिशुनकुञ्जपुजोज्ज्वला । जगत्त्रयकलागुरोर्ललितलास्यवल्गत्पद प्रयोगविधिसाक्षिणी शरणमस्तु वृन्दाटवी ॥७॥ वरिष्ठहरिदासतापदसमृद्धगोवर्द्धना, मधूद्वहवधूचमत्कृतिनिवासरासस्थला । अगूढगहनश्रियो मधुरिमव्रजेनोज्ज्वला, व्रजस्य सहजेन मे शरणमस्तु वृन्दाटवी ॥८॥ इदं निखिलनिष्कुटावलिवरिष्ठवृन्दाटवी गुणस्मरणकारि यः पठति सुष्टु पद्याष्टकम् । वसन् व्यसनमुक्तधीरनिशमत्र सद्वासनः, स पीतवसने वशी रतिमवाप्य विक्रीडति ॥९॥ इति श्रीवृन्दावनाष्टकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy