________________
Rajasthan Oriental Research Institute (Jodhpur Collection)
21
विकुण्ठपुरसंश्रयाद् विपिनतोऽपि निःश्रेयसात्,
सहस्रगुणितां श्रियं प्रदुहती रसश्रेयसीम् । चतुर्मुखमुखैरपि स्पृहिततार्णदेहोद्भवा,
जगद्गुरुभिरग्रिमैः शरणमस्तु वृन्दाटवी ॥२॥ अनारतविकस्वरव्रततिपुञ्जपुष्पावली,
विसारिवरसौरभोद्गमभरैश्चमत्कारिणी। अमन्दमकरन्दभृद्विटपिवृन्दबन्दीकृत
___द्वि[२] फकुलनन्दिता शरणमस्तु वृन्दाटवी ।।३।। क्षणधुतिघनश्रियोजनवीनयूनोः पदैः,
सुवल्गुभिरलङ्कृता ललितलक्ष्मलक्ष्मीभरैः । तयोर्नखरमण्डलीशिखरकेलिचर्योचित.
वृता किशलयाकुरैः शरणमस्तु वृन्दाटवी ॥४॥ अजेन्द्रसखनन्दिनीशुभतराधिकारक्रिया
__ प्रभावजसुखोत्सवस्फुरितजङ्गमस्थावरा। प्रलम्बदमनानुजध्वनितवंशिकाकाकली,
रसज्ञमृगमण्डला शरणमस्तु वृन्दाटवी ॥५॥ अमन्दमुदिराम्बुदाभ्यधिकमाधुरीमेदुर
___ व्रजेन्द्रसुतवीक्षणोन्नटितनीलकण्ठोत्करा। दिनेशसुहृदात्मजा कृतनिजाभिमानोल्लस
ल्लताखगमृगाङ्गना शरणमस्तु वृन्दाटवी ॥६।। अगण्यगुणनागरीगणगरिष्ठगान्धर्विका
मनोजरणचातुरीपिशुनकुञ्जपुजोज्ज्वला । जगत्त्रयकलागुरोर्ललितलास्यवल्गत्पद
प्रयोगविधिसाक्षिणी शरणमस्तु वृन्दाटवी ॥७॥ वरिष्ठहरिदासतापदसमृद्धगोवर्द्धना,
मधूद्वहवधूचमत्कृतिनिवासरासस्थला । अगूढगहनश्रियो मधुरिमव्रजेनोज्ज्वला,
व्रजस्य सहजेन मे शरणमस्तु वृन्दाटवी ॥८॥ इदं निखिलनिष्कुटावलिवरिष्ठवृन्दाटवी
गुणस्मरणकारि यः पठति सुष्टु पद्याष्टकम् । वसन् व्यसनमुक्तधीरनिशमत्र सद्वासनः,
स पीतवसने वशी रतिमवाप्य विक्रीडति ॥९॥
इति श्रीवृन्दावनाष्टकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org