SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ___ 20 20 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix ) OPENING: मदमरालमनोहरकूजिता, नरसुरासुरकिन्नरपूजिता । भवपयोनिधितारणमत्तरी, जयति जह नुसुता जगदीश्वरी ॥७॥ रुचिरफेनसितस्मितशालिनी, विकचकाञ्चनपङ्कजमालिनी । रतिरसाकरसागरसुन्दरी, जयति जह नुसुता जगदीश्वरी ।।८ स्तवमिमं विरचय्य हरिद्विजः. स्पृहयते फलमस्य हरिद्विजः । द्रुतविलम्बितमध्यतरङ्गिणी, दययतां मयि देवतरङ्गिणी ॥६॥ इति हरिविजविरचि (त)ज्यमुनाष्टकं समाप्तम् । 3215. यमुनाष्टक-स्तोत्रम् श्रीकृष्णाय नमः। या गोकुलागमनसम्भ्रमदत्तमार्ग कृष्णाय शौरिमुदकैरपि भाव........ स्पृष्टं तदन्रिकमले भवदुत्तरङ्गा, सा मन्मनोरथशतं यमुनाविधाता ॥१॥ उक्तं मयाष्टकमिदं यः सादरं त्वयि नमः प्रपठेन्निदाय । तस्याचला व्रजपतो रतिराविरास्तां, नित्यं प्रसीद मयि देवकिनन्दनेऽपि ॥६ इति श्रीरघुनाथात्मज-श्रीदेवकीनन्दनकृतं यमुनाष्टकं समाप्तं । 3245. रामाष्टकम् अथ रामाष्टक लिख्यते । सुग्रीवमित्र परमं पवित्र', सीताकल नवमेधगात्रम् । कारुण्यपात्र शतपत्रनेत्रं, श्रीरामचन्द्र सततं नमामि ॥१॥ खले न भीतं स्वजने विनीतं, श्यामोपगीतं मनसा प्रतीतम् । रागेन गीतं वचनावतीतं, श्रीरामचन्द्र सततं नमामि ।।६।। इति श्रीरामाष्टकस्तोत्र संपूर्ण । CLOSING: COLOPHON: OPENING: CLOSING: COLOPHON: 3290. श्रीवृन्दावनाष्टकम् नमः श्रीवृन्दावनाय । मुकुन्दमुरलीकलश्रवणफुल्लहृबल्लवी कदम्बककरम्बितप्रतिकदम्बकुञ्जान्तरा। कलिंदगिरिनन्दिनी कमलकन्दलान्दोलिना, ___ सुगन्धिरनिलेन मे शरणमस्तु वृन्दाटवी ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy