________________
___ 20
20
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix )
OPENING:
मदमरालमनोहरकूजिता, नरसुरासुरकिन्नरपूजिता । भवपयोनिधितारणमत्तरी, जयति जह नुसुता जगदीश्वरी ॥७॥ रुचिरफेनसितस्मितशालिनी, विकचकाञ्चनपङ्कजमालिनी । रतिरसाकरसागरसुन्दरी, जयति जह नुसुता जगदीश्वरी ।।८ स्तवमिमं विरचय्य हरिद्विजः. स्पृहयते फलमस्य हरिद्विजः । द्रुतविलम्बितमध्यतरङ्गिणी, दययतां मयि देवतरङ्गिणी ॥६॥ इति हरिविजविरचि (त)ज्यमुनाष्टकं समाप्तम् । 3215. यमुनाष्टक-स्तोत्रम्
श्रीकृष्णाय नमः। या गोकुलागमनसम्भ्रमदत्तमार्ग
कृष्णाय शौरिमुदकैरपि भाव........ स्पृष्टं तदन्रिकमले भवदुत्तरङ्गा,
सा मन्मनोरथशतं यमुनाविधाता ॥१॥ उक्तं मयाष्टकमिदं
यः सादरं त्वयि नमः प्रपठेन्निदाय । तस्याचला व्रजपतो रतिराविरास्तां,
नित्यं प्रसीद मयि देवकिनन्दनेऽपि ॥६ इति श्रीरघुनाथात्मज-श्रीदेवकीनन्दनकृतं यमुनाष्टकं समाप्तं ।
3245. रामाष्टकम्
अथ रामाष्टक लिख्यते । सुग्रीवमित्र परमं पवित्र', सीताकल नवमेधगात्रम् । कारुण्यपात्र शतपत्रनेत्रं, श्रीरामचन्द्र सततं नमामि ॥१॥ खले न भीतं स्वजने विनीतं, श्यामोपगीतं मनसा प्रतीतम् । रागेन गीतं वचनावतीतं, श्रीरामचन्द्र सततं नमामि ।।६।।
इति श्रीरामाष्टकस्तोत्र संपूर्ण ।
CLOSING:
COLOPHON:
OPENING:
CLOSING:
COLOPHON:
3290. श्रीवृन्दावनाष्टकम्
नमः श्रीवृन्दावनाय । मुकुन्दमुरलीकलश्रवणफुल्लहृबल्लवी
कदम्बककरम्बितप्रतिकदम्बकुञ्जान्तरा। कलिंदगिरिनन्दिनी कमलकन्दलान्दोलिना,
___ सुगन्धिरनिलेन मे शरणमस्तु वृन्दाटवी ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org