SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ 18 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) सामर्थ्य प्रतिपाद्येदानी विद्याद्वयस्यान्यतरसंयुक्ता बीजाराधनेन यथेष्टफलप्राप्ति प्रतिपादयतिएकैकं तव मातृके परतरं संयोगि वा योगि वा, विद्यादिप्रकटप्रभावजनकं जाड्यान्धकारापहम् । यन्निष्ठा च महोत्पलासन महाविष्णुप्रहदियो, देवा विष्णु विधिष्वनम्य महिमा स्फूर्ति दधत्येव तत् ॥१३॥ CLOSING: छत्र चामरयोयुगं व्यजनमादर्शस्तथा मई लो भेरीशंखमृदङ्गकाहलकलां गीतं च नृत्यं तथा । साष्टाङ्ग प्रणतिस्तुतिर्बहुविधा चैतत्समस्त मया ___ संकल्पेन समर्पितं ननु विभो संतुष्टये कल्पताम् ॥५७॥ उच्चेषु नीचेष्वपि दर्शनेषु, प्रकाशते देवि तव स्वरूपम् । समुज्ज्वलत्येव हि यज्ञवाटे, ....मङ्गलवेश्मन्यपि...तने वा ।। सतां असतां च अनुग्रहार्थ गृहीतः मुनिविग्रहो येन भगवान् महानुभाव: सर्वासां चतुर्वेदोक्तानां उपनिषदां तत्त्वनिरूपकानां जयति सर्वोत्कर्षेण विजयते । देशिकः प्रथमः प्राद्य प्राचार्यः । इति पुरं श्रीमहिम्नं गुरूक्ता, मया व्याकृतं प्रीतये सिद्धये च । सतां साधकानां सुविद्यैः सुधीरैश्चिरं लोकनीयं हृदा निश्चलेन ।। यत्र व यत्र व मनो मदीयं, तत्र व तत्र व तव स्वरूपम् । यत्र व यत्र व शिरो मदीयं, तत्र व तत्र व पदद्वयं ते ।। COLOPHON : इति श्रीदुर्वासस: कृतं महिम्नं सटीक समाप्तम् । Post-Colophonic: ___संवत् १८५० वर्षे पौष शुक्ल १५ बुधवासरेण लिखितं दधिच लेखक गोव्यंदराम बाशी नरायणा क पुस्तक लीषी नगर सवाई ज (य) नगरमध्ये पठणार्थ वोझा दुगादत्तजी। श्रीरस्तु । कल्याणमस्तु । ___ 3163. दामोदराष्टकम् नमामीश्वरं सच्चिदानन्दरूपं, लसत्कुण्डलं गोकुले भ्राजमानम् । यशोदाभियोलूखलाद्धावमानं, परामृष्टमन्यं ततो द्रुत्य गोप्या ॥१॥ रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तं, कराम्भोजयुग्मेन सातङ्कनेत्रम् । मुहुः श्वासकम्पद्भि रेखाङ्ककण्ठ-स्थितप्रैव दामोदरं भक्तिबद्धम् ।।२।। इतीदकस्वलीलाभिरानन्दकुण्डे, स्वघोषं निमज्जतमाख्यापयन्तम् । तदीयेप्सितज्ञेषु भक्तजितं त्वां, पुनः प्रेमतस्तं शतावृत्ति बन्दे ।।३।। वरं देव मोक्षं न मोक्षावधिं वा, नवान्यं वरणेहं वरेशादपीह । इदं ते वपुर्बालगोपालबालं, सदा मे मनस्याविरस्तां किमन्यैः ।।४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy