SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 17 गोपीनाथस्याष्टकं तुष्टचेता, तत्पादाब्जप्रेमपुष्टी भविष्णुः । योऽधीते तन्मनंत्यब्दकोटी, गोपीनाथ पीनवक्षा गतिर्नः ।।६।। इति श्रीविश्वनाथचक्रवत्तिना महाशयेन विरचितः संपूर्ण १६४७ । 3149. गोविन्दशरण-पञ्चश्लोकी श्री सर्वेश्वराय नमः श्रीमद्गोविन्दशरणं श्रीहरिं च कृपानिधिम् । नमस्कृत्य प्रवक्ष्येहं पञ्चश्लोकों मनोहराम् ।।१॥ येषां वृन्दावने चित्तं श्रीकृष्णचरणे रतिः । तेषां दासस्य दासोऽहं गोविन्दशरणं भजे ॥२॥ सर्वशास्त्रार्थतत्त्वज्ञं करुणाकररूपकम् । सर्वोपरिकृपाकारं गोविन्दशरणं भजे ।।३।। ज्ञानदं भगवद्रूपं महाकल्मषनाशनम् । हरिमन्दिरदातारं गोविन्दशरणं भजे ॥४॥ पुण्यपालं पापहरं दुष्टछेदनकारणम् । क्लेशादिदूरीकर्तारं गोविन्दशरणं भजे ॥५॥ वरिष्ठं वैष्णवाचार्य सर्वानन्दप्रदायकम् । सर्वपूजकपूज्यं च गोविन्दशरणं भजे ।।६।। यः पठेद् वैष्णवो नित्यं सर्वपापात् प्रमुच्यते । शिष्यप्रशिष्यवार्ता का सर्वमुक्तिर्न संशयः ॥७॥ इति श्रीमनिम्बार्कसम्प्रदायमुख्यश्रीमद्गोविन्दशरणस्य पु(पूर्णदासविरचिता पंचश्लोकी संपूर्णा । 3159. तुलजा-भवान्यष्टकम् श्रीगणेशाय नमः । ॐ दुग्धं द कुन्दं जलभ्यं दुराग्य, मुक्ताफलाहारविराजिताङ्गम् । शुभां भरं जस्य क्रिटिनेत्र, वन्देहमाद्यं तुलजा भवानी ॥१॥ जत्रस्य भोगः न ही तत्र मोक्षः, जत्रस्य मोक्षः न ही तत्र भोगः । श्रीसुन्दरं पुजनं तु पराणां, भोगस्य मोषस्य करस्य रिधम् । वन्देहमाद्यं तुलजा भवानी ।।८।। इति तुलजषक सम्पूर्ण । समाप्तं । 3160. त्रिपुरामहिम्नस्तोत्रं सटीकम् .......शभिः श्लोकैः संकेतसारबालाविद्याबीजत्रयस्य क्रमेण COLOPHON: OPENING : CLOSING: OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy