SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute (Jodhpur Collection) 15 CLOSING: प्रथमे वंदिव गुरू: वांछा कलपतरूः। कृष्णप्राप्तिरये हों ह्यमूल । श्रीगोपालभट्टपद हृदये मोर सतत । इहा विनु सार नाहि माय, केहो ना करिह रोस । क्षेमिया सकल दोष, येन कहि बालकेर भाष । सुन रे रसिक भाइ, स्मरण दर्पण एइ। ये कहिल रामचंद्रदास । इति स्मरणदर्पन ग्रंथ संपूर्णः । इति । COLOPHON : 2851. शङ्का निराकरणम् OPENING: on f. 2) .............वान् । पाहुस्तामृषयः सर्वे देवर्षि रदस्तथा ॥१०॥ असितो देवलो व्यास इति गीतासु दर्शनात् । तापनीयश्रुतिषु च तथात्वप्रतिपादनात् ॥११॥ इति श्रीवल्लभाचार्यचरणाम्बुजचिन्तया। खलालपनविध्वंसं कृतवान् पुरुषोत्तमः ॥२६॥ इति श्रीपीताम्बरतनुजश्रीपुरुषोत्तमकृतं भगवत्शृङ्गारविषयकं स्वामिन्यष्टकविषयकं सरस्वतीस्थापनविषयकं शंकानिराकरणं सम्पूर्णम् ।छ। CLOSING: COLOPHON: OPENING : 2923. गन्धर्वजीवदानमहापुरुषस्तोत्रम् श्रीश्रीकृष्णाय नमः । देवाः सर्वे ब्राह्यणेन मोहिता विष्णुमायया। प्रययुर्मालतीमूलं ब्रह्मशानुपुरोगमाः ।।१।। ब्रह्मा कमण्डलुजलं ददौ गात्रे शवस्य च । सञ्चारमनसस्तस्य चकार सुन्दरं वपुः ॥२॥ सोतिरुवाच (मालावती धनं) भयान् मुच्येत भीतस्तु धनं नष्टधनो लभेत् । दस्युग्रस्तो महारण्ये हिंस्रजन्तुसमन्वितैः (ते) ॥४७॥ दावाग्निदग्धो मुञ्चेत निमग्नश्च जलार्णवे । इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे गन्धर्वजीवदानमहापुरुषस्तोत्रप्रनयनं शोऽध्यायः। CLOSING: COLOPHON: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy