SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ 14 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) OPENING: COLOPHONE : Post-Colophonic : OPENING: 2848. विष्ण महोत्सवमाला श्रीगणेशाय नमः । श्रीकृष्णाय नमः। मण्डलीकृतसमस्तवल्लव: कुण्डलीकृतकदम्बपल्लवः । आविरस्तु हृदि मे विरोचनः, पुण्डरीकदलदीर्घलोचनः ॥१॥ श्रीमद्गोकुलचन्द्रेण नानाग्रन्थं...............। गुथ्थे भक्तक...ढाथ हरेरुत्सवमालिकाम् ॥ ईती श्रीमदात्रेयश्रीबालऋष्ट (कृष्ण) भट(ट्ट) सूत (सुत) कविकेसरीग्रथिता श्रीविष्णोर्महोत्सवमाला समाप्तः । श्री सं० १८९५ ना वर्षे पौस सूद ७ वार रवी लखीतंग मेता षसाल जगनाथ वाल्मज्ञाती श्रीरस्तु कल्याणमस्तुः शुभ भवतुः श्री श्री श्री श्री नैयणे संधू समाप्ता। 2849. शतसूत्रीयभाष्यं सटीकम् श्रीगणेशाय नमः। प्रपद्य परमं देवं श्रीस्वप्नेश्वरसूरिणा। शाण्डिल्यशतसूत्रीयभाष्यमाभाष्यतेऽधुना ॥१॥ गोविन्दचरणद्वन्द्वमधुनो महदद्भुतम् । यत्पायिनो न मुह्यन्ति मुह्यन्ति यदपायिनः ॥२॥ परिवीतपीतवसनं घनोपमं शतपत्रपत्रसदृशायतेक्षणम् । धृतवेणुरेणुपरिमण्डितं गवां हृदि वोस्तु कौस्तुभविभूषणं महः ॥१॥ गोडक्ष्मावलये विशारद इति ख्यातादभूभृमणे[:], सर्वोर्वीपतिसार्वभौमपदभाक् प्रज्ञावतामग्रणीः । तस्मादास जलेश्वरो बुधवरः सेनाधिपः माभृतां, स्वप्नेशेन कृतं तदङ्गजनुषैतद्भक्तिमीमांसनम् ।।२।। इति श्रीस्वप्नेश्वराचार्यविरचिते शतसूत्रीयभाष्ये तृतीयाध्यायस्य द्वितीयमाहि नकं समाप्तस्तृतीयोध्यायः । शुभं भूयात् । यादृशं पुस्तकं दृष्ट्वा तादृशं लिखतं मया । यदि शुद्धमशुद्ध वा मम दोषो नीयते ।। संवत् १८२८ लिषतं व्यास रामरतननेन अत्मपठनार्थ मिति भाद्रव सूदि ८ शनीशरवार। 2850. स्मरणदर्पणः सटीकः श्रीकृष्णचैतन्यचन्द्राय नमः । प्रणम्यादी कृपादृष्टिकृतार्थकृतभूतलम् । सर्ववाञ्छाकल्पतरु गुरु श्रीपुरुषोत्तमम् ।। CLOSING: COLOPHON: Post-Colophonic: OPENING : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy