SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 13 तेहि तजि ज्ञान जोग तप साधे श्रम फल सब श्रुति गावै। अमित मदनछवि राम रूप रुचि हृदय नयन लखि पावै ।। तौ कत त्रिभूवन रूप जहां लौं लषि सठ जन्म नसावै । जो श्रीराम-कृपा प्रताप गुन श्रीगुर शरण लखावै ॥ तौ कत डरै लोक जमकाल ही सकल राम दरसावै । यह सिय वरनौं रस्नमनोहर द्वादश रस हि जनावै। रामचरण नित पठत सुनत जो सो रघुवर मन भावै ॥६५। इति श्रीरामनौरत्नसारसंग्रहे श्रीरामरूपगुणप्रतापशरणागतद्वैताद्वैतभेदवर्ननं नाम नवमस्तरंगः ॥६॥ COLOPHON : OPENING: CLOSING: (on f.81) on f.82) 2846. विष्णुभक्तिचन्द्रोदयः ।। ॐ नमः परमात्मने श्रीपुरुषोत्तमाय । चन्दे श्रीमन्न सिंहेशं पुण्यारण्यं गुरूत्तमम् । श्रीसामं मन्त्रराजं च वैष्ण......सिद्धये ।। प्राविभूष लोकेस्मिन् सद्भक्ताह्लाददायकः । श्रीविष्णुभक्तिचन्द्रोऽयं विष्णुप्रेमाब्धिवर्द्धनः ।। यस्य श्रुतेरेककलात्मकस्य हृद्याधनेकाद्यतमः प्रबन्धः । शैथिल्यमेतीन्द्रियवातशान्त्या नानान्तरायाभ्रगतैह...याम् ।। वक्ष्ये निरन्तराशेषदुर्जन्मान्धकारविध्वंसिनम् । स्मृत्वा प्रणम्य चादौ गुरु श्रीविष्णुभक्तिचन्द्रोदयम् ॥ इति श्रीनृसिंहारण्यमुनिविरचिते श्रीविष्णुभक्तिचन्द्रोदये पञ्चदशं कलापम् । एवमाराधयेद् विष्णु भगवन्तं श्रियायुतम् । कृतकृत्यो भवेन्नित्यं विश्वस्योद्धरणे प्रभुः । श्रीविष्णुभक्तिचन्द्रोदयं स तु षोडशकलाद्भुतः । सेव्यता सेन्यतां...............भक्तिवद्धनः ।। पुण्यदोयं............मदानन्द ...........। .........तमं चैतत् कासीसं प्रतिराजतौ ।। .....................................। .....................ग्रन्थं महामुनिः । इति श्रीनृसिंहारण्य..................................समाप्तम् ।। श्रीः संवत् १५४८ वर्षे कात्तिक शु० १३ शुक्र अद्येह श्री......... .................तीय महं कान्ह सुत महं वैकुण्ठपुत्रपौत्राणामध्ययनार्थ स्वहस्तेन लिखितमिदम् । लेकखपाठकयोः शुभं भवतु कल्याणमस्तु । COLOPHON : Post-Colophonic : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy