SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ 12 COLOPHON: OPENING : CLOSING : Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B ( Appendix ) Jain Education International क्षन्तव्यं द्विजवर्यैमें पण्डितैः काव्यनैपुणैः । यद्यशुद्धा भवेत् क्वापि तर्हि शुद्धां करोत्त्विमाम् ॥५॥ इति श्रीकिशोरीरमरणपदाब्ज भ्रमरिकामिश्र गोस्वामीराधा गोविन्दकृत राधामाधवची (क्री ) डा | 2844. रामनवरत्नसारः श्रीसीतापतये नमः । श्लोक मत्स्यः कूर्मो वराहो नरहरिरतुलो वामनो जामदग्निः, सभ्राता (भ्रातः ) कंसशत्र : करुरणमयवपुर्लेक्षविध्वंसनं च । एते चान्येपि सर्वे तरणिकुलभुवो यस्य जाताः कलां - स्तं व्याप्तं ब्रह्मतेजोविमलगुणमयं रामचन्द्र नमामि ||१|| सर्वे लोकाः सशोभास्तदुपरि सुषमा मूलरूपात्वयोध्या, तस्यां रामस्ससीतो विहरति सततं भृत्यसंवेष्टिते (तः ) च । अद्वैताखण्डरूपो विमलसुखमयो ब्रह्महर्षप्रयुक्तो, यं ध्यायन्त्येव नित्यं विधिहरिगिरिशाश्चापि सर्वे तथान्ये ॥ २ ॥ ॥ नित्यं नौमि गुरु गणेश्वरमजं देवीं तथा भारती, शेषं चैव तथा शिवं कपिवरं व्यासं च कुम्भोद्भवम् । वाल्मीकि च सुरषिमेव सशुकं तीर्थं सरय्वादिकं, साकेतादिपुराण रामचरणश्चान्तः पुरानन्ददम् ॥३॥ श्रीरामायण वेदशास्त्रगदितं तत्त्वं परं नाटके, पत्र च स्मृतिसंहितासु मुनिभिः सारं पुराणेष्वपि । श्रीरामस्य रसं विरञ्चिहनुमद्व्यासादिभिः शम्भुना. नाम्ना गुम्फति भक्तरामचरणाख्यो मालिकां तन्मयीम् ॥४॥ काश्मीरीतिलकालकावृतमुखं सावीक्षणं सस्मितं, ताम्बूलाधरपल्लवं रसमयं नासाग्रमुक्ताफलम् । साकेत रत्नासने, जानक्यंसभुजं सखीगरणवृतं नित्यं निकुञ्ज स्थितम् ॥६४॥ पद ध्यायेच्छत्र सुदिव्यचामरयुतं जो मन राम सुधारस पावे । तौकत सकल विषय मृग जल लखि त्रिषित वृथा उठि धावै । अभय करो सब विधि श्रीमुख कहि सकत सरन कोउ श्रावै ॥ तौकत विषय विवस सुर नर मुनि तिन कह वादि म ( भ्र) मा | श्री रघुवीर भक्ति चिन्तामणी संसृत वेगि मिटावे ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy