SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) OPENING : CLOSING : Jain Education International 2843. राधामाधवलीला श्रीगणेशाय नमः | श्रीराधावल्लभो जयति । ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं सन्ततो जयमुदीरयेत् ॥ १॥ द्विभुजं मुरलीहस्तं श्यामसुन्दर विग्रहम् । वाञ्छासिद्धिप्रदातारं श्रीकिशोरीरमरणं भजे ॥२॥ श्रीवृषभानुकिशोरिक मलवृतां वृन्दावनाधीश्वरीं, श्रीराधां प्रणमामि .... ......मनसा वाचा च कायेन वै । यन्न त्रान्तविलोकनेन भगवान् प्रीणाति वंशीधर तां श्रीकृष्णप्रिय नमो भग [व] तीं दासों निजां मां कुरु ॥३॥ शम्भूराम मिश्र ( ? ) विहारिमभजत् सस्तो जले यामुने, स्थित्वा नाभिमिते जजाप प्ररणवं सन्ध्यादिकं सोऽकरोत् । तत्रैवाविभूत् मुरारिकृपरया गोपालमूर्तिः स्वयं, सो मे शं विदधातु वाञ्छितप्रदो श्रीमान् किशोरीप्रियः || ४ || जयनगरे जयमन्दिरे जयति यः जं श्रीकिशोरीप्रभो, जयगोस्वामिविनिर्मिते रतिप्रदे पूज्ये स्वपीठे स्थितः । जय जय गौरिनिभे व्रजेन्द्रतनये कृष्णप्रिये राधिके, जय जय जय निजदासिकां कुरुस्व मां पादाब्ज सेवापराम् ॥५॥ एकदा सस्मितं प्राह मातरं मातृवत्सलः । देहि मे दोहिनी मातः दुहिष्याम्यहमद्य गाः ॥६॥ श्रीमान् किशोरीरमरणस्य - सेवकः, itstusभून (न) वनन्द शर्मा । गोस्वामिमिश्रति च ख्यापितामित स्तस्यात्मजोऽकारि विहारिणः कथा ||१|| राधागोविन्दनामा यः श्रीमद्भागवताश्रयः । जेपुराख्ये पुरे रम्ये रचितेयं शुभा कथा ||२॥ न जाने व्याकरणं क्वचिदपि न जा [ने] सुकवितां, न जाने छन्दोङ्गान् क्वचिदपि न जा [ने] श्रुतिपथम् । न जाने सिद्धान्तं क्वचिदपि न जा [ ने] सुरचितुं, asोन्मत्तो मूढस्तदपि रचितं साहसमहम् ( ? ) ॥ ३॥ स्वस्य चित्तप्रसादाय वरिणता माधवी कथा । यदि शुद्धा ह्यशुद्धा वा शोधनीया मनीषिभिः ॥ ३ ॥ For Private & Personal Use Only II www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy