SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) OPENING: COLOPHON : Po st-Colophonic : OPENING 2836. भागवतसन्दर्भे परमात्मसन्दर्भः श्रीराधावल्लभो जयति । अथ परमात्मसन्दर्भः ३। तौ संतोषयता संतो श्रीलरूपसनातनौ । दाक्षिणात्येन भट्टन पुनरेतद् विविच्यते ॥ १॥ तस्याद्यं ग्रन्थनालेखं क्रान्तव्युत्क्रान्तखण्डितम् । पर्यालोच्याय पर्यायं कृत्वा लिखति जीवकः ।। २ ।। अथ परमात्मा विवियते तत्र तं जीवनिरूपणपूर्वकं निरूपयति । इति कलियुगपावनस्वभजनविभजनप्रयोजनावतारश्रीश्रीभगवत्कृष्णचैतन्यदेवचरणानुचरविश्ववैष्णवराजसभासभाजनभाजन श्रीरूपसनातनानुशासनभारतीगर्भ श्रीभागवतसन्दर्भे परमात्मसन्दर्भो नाम तृतीयः सन्दर्भः ॥ ३॥ अनेन श्रमेण श्रीराधाकृष्णौ प्रीयेताम् । लिखितमात्मपठनार्थं व्यासहरिलालेन जून्यां वासिना श्रीवृन्दावनवासिना मनसा । सं. १८२० मिति फाल्गुन कृष्ण ८ शुक्रवासरे जैनगरे श्री विजैगोपालजी के मंदिर विष । श्रीराधावल्लभो जयति । अतः परं श्रीकृष्ण सन्दर्भो भविष्यति । 2838. भागवतसन्दर्भे प्रोतिसन्दर्भः श्रीराधावल्लभाय नमः । तो सन्तोषयता संतो श्रीलरूपसनातनौ । वाक्षिणात्येन भट्टन पुनरेतद् विविच्यते ।। तस्याद्यं ग्रन्थनालेख क्रान्तव्युत्क्रान्तखण्डितम् । पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ।।२।। अथ प्रीतिसन्दर्भो लेख्यः । इह खलु शास्त्रप्रतिपाद्यं परमतत्त्वं हि सन्दर्भचतुष्टयेन पूर्व सम्बद्ध तत्तदुपासना च तदनन्तरसन्दर्भणाभिहिता। तत्क्रमप्राप्तत्वेन प्रयोजनं खल्वधुना विविच्यते। नो इति । धत्ते पदं त्वमविता यदि विघ्नमूर्द्ध नीत्यादिवत् अत्र चेच्छब्दोऽपि निश्चये । ततश्च यस्मात् चेत् निश्चितमेव वयं ते तव विरहाग्न्युपयुक्तदेहा नो भवामः, ततो ध्याने विषयेऽपि तव पदयोः पदवीमपि न यामः न स्पृशामः । सखे इति सम्बोध्य प्राचीनमिथो बाल्यक्रीडा ग...सौहृदा प्रकटनेन निज..... 2939. भागवतसन्दर्भे भक्तिसन्दर्भः श्रीराधावल्लभो जयति । अथ भक्तिसन्दर्भः । तो सन्तोषयता संतो श्रीलरूपसनातनी । बाक्षिणात्येन भट्ट न पुनरेतद् विविच्यते ॥१॥ CLOSING: (on f. 19 OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy